Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 13. Описание сверхзнаний >> Вспоминание прошлых местопребываний
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вспоминание прошлых местопребываний Далее >>
Закладка

Tattha pacchimanisajjato pabhuti yāva paṭisandhito ārammaṇaṃ katvā pavattaṃ ñāṇaṃ pubbenivāsañāṇaṃ nāma na hoti. Taṃ pana parikammasamādhiñāṇaṃ nāma hoti. Atītaṃsañāṇantipi eke vadanti. Taṃ rūpāvacaraṃ sandhāya na yujjati. Yadā panassa bhikkhuno paṭisandhiṃ atikkamma cutikkhaṇe pavattitanāmarūpaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiñca niruddhe tadevārammaṇaṃ katvā cattāri pañca vā javanāni javanti. Sesaṃ pubbe vuttanayeneva purimāni parikammādināmakāni kāmāvacarāni honti. Pacchimaṃ rūpāvacaraṃ catutthajjhānikaṃ appanācittaṃ. Tadāssa yaṃ tena cittena saha ñāṇaṃ uppajjati, idaṃ pubbenivāsānussatiñāṇaṃ nāma. Tena ñāṇena sampayuttāya satiyā anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ, ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratīti (dī. ni. 1.244).

пали english - Nyanamoli thera Комментарии
Tattha pacchimanisajjato pabhuti yāva paṭisandhito ārammaṇaṃ katvā pavattaṃ ñāṇaṃ pubbenivāsañāṇaṃ nāma na hoti. 27. Herein, the knowledge that occurs making its object the period from the last sitting down for this purpose back to the rebirth-linking is not called knowledge of recollection of past lives;
Taṃ pana parikammasamādhiñāṇaṃ nāma hoti. but it is called preliminary-work- concentration knowledge;
Atītaṃsañāṇantipi eke vadanti. and some call it “knowledge of the past” (atītaṃsa- ñāṇa),
Taṃ rūpāvacaraṃ sandhāya na yujjati. but that is inappropriate to the fine-material sphere.
Yadā panassa bhikkhuno paṭisandhiṃ atikkamma cutikkhaṇe pavattitanāmarūpaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiñca niruddhe tadevārammaṇaṃ katvā cattāri pañca vā javanāni javanti. However, when this bhikkhu has got back beyond the rebirth-linking, there arises in him mind-door adverting making its object the mentality-materiality that occurred at the death moment. And when that has ceased, then either four or five impulsions impel making that their object too.
Sesaṃ pubbe vuttanayeneva purimāni parikammādināmakāni kāmāvacarāni honti. The first of these, called “preliminary-work,” etc., in the way already described (§5), are of the sense sphere.
Pacchimaṃ rūpāvacaraṃ catutthajjhānikaṃ appanācittaṃ. The last is a fine-material absorption consciousness of the fourth jhāna.
Tadāssa yaṃ tena cittena saha ñāṇaṃ uppajjati, idaṃ pubbenivāsānussatiñāṇaṃ nāma. The knowledge that arises in him then together with that consciousness is what is called, “knowledge of recollection of past lives.”
Tena ñāṇena sampayuttāya satiyā anekavihitaṃ pubbenivāsaṃ anussarati. It is with the mindfulness (memory) associated with that knowledge that he “recollects his manifold past lives,
Seyyathidaṃ, ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratīti (dī. ni. 1.244). that is to say, one birth, two births, …”[414] thus with details and particulars he recollects his manifold past lives (D I 81).