Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Evaṃ adhigatābhiñño esa pādakajjhānārammaṇena phuṭṭhokāsabbhantaragatepi sadde puna pādakajjhānaṃ asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. Evaṃ suṇanto ca sacepi yāva brahmalokā saṅkhabheripaṇavādisaddehi ekakolāhalaṃ hoti, pāṭiyekkaṃ vavatthapetukāmatāya sati ayaṃ saṅkhasaddo ayaṃ bherisaddoti vavatthapetuṃ sakkotiyevāti. |
пали | english - Nyanamoli thera | Комментарии |
Evaṃ adhigatābhiñño esa pādakajjhānārammaṇena phuṭṭhokāsabbhantaragatepi sadde puna pādakajjhānaṃ asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. | 7.One who has reached direct-knowledge in this way hears also by means of direct-knowledge without re-entering the basic jhāna any sound that has come within the space touched by the basic jhāna’s object. | |
Evaṃ suṇanto ca sacepi yāva brahmalokā saṅkhabheripaṇavādisaddehi ekakolāhalaṃ hoti, pāṭiyekkaṃ vavatthapetukāmatāya sati ayaṃ saṅkhasaddo ayaṃ bherisaddoti vavatthapetuṃ sakkotiyevāti. | And in hearing in this way, even if there is an uproar with sounds of conches, drums, cymbals, etc., right up to the Brahmā-world [409] he can, if he wants to, still define each one thus, “This is the sound of conches, this is the sound of drums.” |