Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 13. Описание сверхзнаний >> Божественный слух
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Божественный слух Далее >>
Закладка

Tassevaṃ saddanimittaṃ manasikaroto idāni dibbasotadhātu uppajjissatīti tesu saddesu aññataraṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati. Tasmiṃ niruddhe cattāri pañca vā javanāni javanti, yesaṃ purimāni tīṇi cattāri vā parikammaupacārānulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacaraṃ catutthajjhānikaṃ. Tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, ayaṃ dibbasotadhātūti veditabbā. Tato paraṃ tasmiṃ sote patito hoti. Taṃ thāmajātaṃ karontena "etthantare saddaṃ suṇāmī"ti ekaṅgulamattaṃ paricchinditvā vaḍḍhetabbaṃ. Tato dvaṅgulacaturaṅgulaaṭṭhaṅgulavidatthiratanaantogabbhapamukhapāsādapariveṇasaṅghārāmagocaragāmajanapadādivasena yāva cakkavāḷaṃ tato vā bhiyyopi paricchinditvā paricchinditvā vaḍḍhetabbaṃ.

пали english - Nyanamoli thera Комментарии
Tassevaṃ saddanimittaṃ manasikaroto idāni dibbasotadhātu uppajjissatīti tesu saddesu aññataraṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati. As he gives his attention to the sound sign in this way, [thinking] “Now the divine ear element will arise,” mind-door adverting arises making one of these sounds its object.
Tasmiṃ niruddhe cattāri pañca vā javanāni javanti, yesaṃ purimāni tīṇi cattāri vā parikammaupacārānulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacaraṃ catutthajjhānikaṃ. When that has ceased, then either four or five impulsions impel, the first three, or four, of which are of the sense sphere and are called preliminary- work, access, conformity, and change-of-lineage, while the fourth, or the fifth, is fine-material-sphere absorption consciousness belonging to the fourth jhāna.
Tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, ayaṃ dibbasotadhātūti veditabbā. 6. Herein, it is knowledge arisen together with the absorption consciousness that is called the divine ear element.
Tato paraṃ tasmiṃ sote patito hoti. After that [absorption has been reached, the divine ear element] becomes merged in that ear [of knowledge].4 Comm. NT: 4.
Все комментарии (1)
Taṃ thāmajātaṃ karontena "etthantare saddaṃ suṇāmī"ti ekaṅgulamattaṃ paricchinditvā vaḍḍhetabbaṃ. When consolidating it, he should extend it by delimiting a single finger-breadth thus, “I will hear sounds within this area,”
Tato dvaṅgulacaturaṅgulaaṭṭhaṅgulavidatthiratanaantogabbhapamukhapāsādapariveṇasaṅghārāmagocaragāmajanapadādivasena yāva cakkavāḷaṃ tato vā bhiyyopi paricchinditvā paricchinditvā vaḍḍhetabbaṃ. then two finger-breadths, four finger- breadths, eight finger-breadths, a span, a ratana (= 24 finger-breadths), the interior of the room, the veranda, the building, the surrounding walk, the park belonging to the community, the alms-resort village, the district, and so on up to the [limit of the] world-sphere, or even more. This is how he should extend it by delimited stages.