Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> История укрощения Нандопананды
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История укрощения Нандопананды Далее >>
Закладка

Manomayanti adhiṭṭhānamanena nimmitattā manomayaṃ. Ahīnindriyanti idaṃ cakkhusotādīnaṃ saṇṭhānavasena vuttaṃ. Nimmitarūpe pana pasādo nāma natthi. Sace iddhimā caṅkamati nimmitopi tattha caṅkamatītiādi sabbaṃ sāvakanimmitaṃ sandhāya vuttaṃ. Buddhanimmito pana yaṃ yaṃ bhagavā karoti, taṃ tampi karoti. Bhagavato rucivasena aññampi karotīti. Ettha ca yaṃ so iddhimā idheva ṭhito dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena cittaṃ pajānāti, na ettāvatā kāyena vasaṃ vatteti. Yampi so idheva ṭhito tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, ettāvatāpi na kāyena vasaṃ vatteti. Yampissa dūrepi santike adhiṭṭhātītiādikaṃ adhiṭṭhānaṃ, ettāvatāpi na kāyena vasaṃ vatteti. Yampi so dissamānena vā adissamānena vā kāyena brahmalokaṃ gacchati, ettāvatāpi na kāyena vasaṃ vatteti. Yañca kho so tassa brahmuno purato rūpaṃ abhinimminātītiādinā nayena vuttavidhānaṃ āpajjati, ettāvatā kāyena vasaṃ vatteti nāmaṃ. Sesaṃ panettha kāyena vasaṃ vattanāya pubbabhāgadassanatthaṃ vuttanti ayaṃ tāva adhiṭṭhānā iddhi.

пали english - Nyanamoli thera Комментарии
Manomayanti adhiṭṭhānamanena nimmitattā manomayaṃ. 135.Mind-made: mind-made because created by the mind in resolution.
Ahīnindriyanti idaṃ cakkhusotādīnaṃ saṇṭhānavasena vuttaṃ. Lacking no faculty: this refers to the shape of the eye, ear, etc.;
Nimmitarūpe pana pasādo nāma natthi. but there is no sensitivity in a created visible form.22 Comm. NT: 22.
Все комментарии (1)
Sace iddhimā caṅkamati nimmitopi tattha caṅkamatītiādi sabbaṃ sāvakanimmitaṃ sandhāya vuttaṃ. If the possessor of supernormal power walks up and down, the creation walks up and down there too, etc., all refers to what a disciple creates;
Buddhanimmito pana yaṃ yaṃ bhagavā karoti, taṃ tampi karoti. but what the Blessed One creates does whatever the Blessed One does,
Bhagavato rucivasena aññampi karotīti. and it also does other things according to the Blessed One’s pleasure.
Ettha ca yaṃ so iddhimā idheva ṭhito dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena cittaṃ pajānāti, na ettāvatā kāyena vasaṃ vatteti. 136.When this possessor of supernormal power, while remaining here sees a visible object with the divine eye, hears a sound with the divine ear element, knows consciousness with the penetration of minds, he does not wield bodily power in doing that.
Yampi so idheva ṭhito tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, ettāvatāpi na kāyena vasaṃ vatteti. And when, while remaining here, he stands with that Brahmā, converses, enters into communication with that Brahmā, he does not wield bodily power in doing that.
Yampissa dūrepi santike adhiṭṭhātītiādikaṃ adhiṭṭhānaṃ, ettāvatāpi na kāyena vasaṃ vatteti. And when he makes his resolve described in the way beginning “though far, he resolves upon nearness,” he does not wield bodily power in doing that.
Yampi so dissamānena vā adissamānena vā kāyena brahmalokaṃ gacchati, ettāvatāpi na kāyena vasaṃ vatteti. And when he goes to the Brahmā-world with a visible or an invisible body, he does not wield bodily power in doing that.
Yañca kho so tassa brahmuno purato rūpaṃ abhinimminātītiādinā nayena vuttavidhānaṃ āpajjati, ettāvatā kāyena vasaṃ vatteti nāmaṃ. But when he enters upon the process described in the way beginning, “He creates a visible form before that Brahmā, mind-made,” then he wields bodily power in doing that.
Sesaṃ panettha kāyena vasaṃ vattanāya pubbabhāgadassanatthaṃ vuttanti ayaṃ tāva adhiṭṭhānā iddhi. The rest, however, is said here for the purpose of showing the stage prior to the wielding of the bodily power. This, firstly, is (i) success by resolve (§45).