Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

394. Udakepi abhijjamāneti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati. Viparītaṃ abhijjamānaṃ. Evaṃ gantukāmena pana pathavīkasiṇaṃ samāpajjitvā vuṭṭhāya ettake ṭhāne udakaṃ pathavī hotūti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānena yathā paricchinnaṭṭhāne udakaṃ pathavīyeva hoti. So tattha gacchati, tatrāyaṃ pāḷi –

пали english - Nyanamoli thera Комментарии
394.Udakepi abhijjamāneti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati. 95. On unbroken water: here water that one sinks into when trodden on is called “broken,”
Viparītaṃ abhijjamānaṃ. the opposite is called “unbroken.”
Evaṃ gantukāmena pana pathavīkasiṇaṃ samāpajjitvā vuṭṭhāya ettake ṭhāne udakaṃ pathavī hotūti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. But one who wants to go in this way should attain the earth-kasiṇa [jhāna] and emerge. Then he should do the preliminary work, determining thus, “Let the water in such an area become earth,” and he should resolve in the way already described.
Saha adhiṭṭhānena yathā paricchinnaṭṭhāne udakaṃ pathavīyeva hoti. Simultaneously with the resolve, the water in that place becomes earth.
So tattha gacchati, tatrāyaṃ pāḷi – He goes on that. 96. Here is the text: