Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
372. "Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomaya"nti (paṭi. ma. 3.14) iminā nayena āgatā iddhi sarīrabbhantare aññasseva manomayassa sarīrassa nipphattivasena pavattattā manomayā iddhi nāma. |
пали | english - Nyanamoli thera | Комментарии |
372."Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomaya"nti (paṭi. ma. 3.14) iminā nayena āgatā iddhi sarīrabbhantare aññasseva manomayassa sarīrassa nipphattivasena pavattattā manomayā iddhi nāma. | 25. (iii) That given in this way, “Here a bhikkhu creates out of this body another body possessing visible form, mind-made” (Paṭis II 210), is called success as the mind-made (body) because it occurs as the production of another, mind-made, body inside the body. |