Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
370. Tattha "pakatiyā eko bahukaṃ āvajjati. Sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjitvā ñāṇena adhiṭṭhāti 'bahuko homī"'ti (paṭi. ma. 3.10) evaṃ vibhajitvā dassitā iddhi adhiṭṭhānavasena nipphannattā adhiṭṭhānā iddhi nāma. |
пали | english - Nyanamoli thera | Комментарии |
370.Tattha "pakatiyā eko bahukaṃ āvajjati. | 23. (i) Herein, “Normally one, he adverts to [himself as] many | |
Sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjitvā ñāṇena adhiṭṭhāti 'bahuko homī"'ti (paṭi. ma. 3.10) evaṃ vibhajitvā dassitā iddhi adhiṭṭhānavasena nipphannattā adhiṭṭhānā iddhi nāma. | or a hundred or a thousand or a hundred thousand; having adverted, he resolves with knowledge, “Let me be many” (Paṭis II 207), is called success by resolve because it is produced by resolving. the success shown in the exposition [of the above summary] thus (above). |