Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 11. Описание собранности ума (резюме - питание и элементы) >> Польза собранности ума
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Польза собранности ума Далее >>
Закладка

Sekkhaputhujjanānaṃ samāpattito vuṭṭhāya samāhitena cittena vipassissāmāti bhāvayataṃ vipassanāya padaṭṭhānattā appanāsamādhibhāvanāpi sambādhe okāsādhigamanayena upacārasamādhibhāvanāpi vipassanānisaṃsā hoti. Tenāha bhagavā "samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī"ti (saṃ. ni. 3.5).

пали english - Nyanamoli thera Комментарии
Sekkhaputhujjanānaṃ samāpattito vuṭṭhāya samāhitena cittena vipassissāmāti bhāvayataṃ vipassanāya padaṭṭhānattā appanāsamādhibhāvanāpi sambādhe okāsādhigamanayena upacārasamādhibhāvanāpi vipassanānisaṃsā hoti. 121. When ordinary people and trainers develop it, thinking, “After emerging, we shall exercise insight with concentrated consciousness,” the development of absorption concentration provides them with the benefit of insight by serving as the proximate cause for insight, and so too does access concentration as a method of arriving at wide open [conditions] in crowded [circumstances].45 Comm. NT: 45. This is an allusion to M I 179, etc.
Все комментарии (1)
Tenāha bhagavā "samādhiṃ, bhikkhave, bhāvetha. Hence the Blessed One said: “Bhikkhus, develop concentration;
Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī"ti (saṃ. ni. 3.5). a bhikkhu who is concentrated understands correctly” (S III 13).