Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 10. Описание нематериальных сфер >> Сфера отсутствия чего бы то ни было
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Сфера отсутствия чего бы то ни было Далее >>
Закладка

Ayaṃ pana viseso, tasmiṃ hi appanācitte uppanne so bhikkhu yathā nāma puriso maṇḍalamāḷādīsu kenacideva karaṇīyena sannipatitaṃ bhikkhusaṅghaṃ disvā katthaci gantvā sannipātakiccāvasāneva uṭṭhāya pakkantesu bhikkhūsu āgantvā dvāre ṭhatvā puna taṃ ṭhānaṃ olokento suññameva passati, vivittameva passati. Nāssa evaṃ hoti "ettakā nāma bhikkhū kālaṅkatā vā disāpakkantā vā"ti, atha kho suññamidaṃ vivittanti natthibhāvameva passati, evameva pubbe ākāse pavattitaviññāṇaṃ viññāṇañcāyatanajjhānacakkhunā passanto viharitvā "natthi natthī"tiādinā parikammamanasikārena antarahite tasmiṃ viññāṇe tassa apagamasaṅkhātaṃ abhāvameva passanto viharati. Ettāvatā cesa "sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharatī"ti (vibha. 508; dī. ni. 2.129) vuccati.

пали english - Nyanamoli thera Комментарии
Ayaṃ pana viseso, tasmiṃ hi appanācitte uppanne so bhikkhu yathā nāma puriso maṇḍalamāḷādīsu kenacideva karaṇīyena sannipatitaṃ bhikkhusaṅghaṃ disvā katthaci gantvā sannipātakiccāvasāneva uṭṭhāya pakkantesu bhikkhūsu āgantvā dvāre ṭhatvā puna taṃ ṭhānaṃ olokento suññameva passati, vivittameva passati. 35.But there is this difference. Suppose a man sees a community of bhikkhus gathered together in a meeting hall or some such place and then goes elsewhere; then after the bhikkhus have risen at the conclusion of the business for which they had met and have departed, the man comes back, and as he stands in the doorway looking at that place again, he sees it only as void, he sees it only as secluded,
Nāssa evaṃ hoti "ettakā nāma bhikkhū kālaṅkatā vā disāpakkantā vā"ti, atha kho suññamidaṃ vivittanti natthibhāvameva passati, evameva pubbe ākāse pavattitaviññāṇaṃ viññāṇañcāyatanajjhānacakkhunā passanto viharitvā "natthi natthī"tiādinā parikammamanasikārena antarahite tasmiṃ viññāṇe tassa apagamasaṅkhātaṃ abhāvameva passanto viharati. he does not think, “So many bhikkhus have died, so many have left the district,” but rather [334] he sees only the non-existence thus, “This is void, secluded”—so too, having formerly dwelt seeing with the jhāna eye belonging to the base consisting of boundless consciousness the [earlier] consciousness that had occurred making the space its object, [now] when that consciousness has disappeared owing to his giving attention to the preliminary work in the way beginning, “There is not, there is not,” he dwells seeing only its non- existence, in other words, its departedness when this consciousness has arisen in absorption.
Ettāvatā cesa "sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharatī"ti (vibha. 508; dī. ni. 2.129) vuccati. 36.And at this point it is said: “By completely surmounting the base consisting of boundless consciousness, [aware that] ‘There is nothing,’ he enters upon and dwells in the base consisting of nothingness” (Vibh 245).