Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 10. Описание нематериальных сфер >> Сфера безграничного пространства
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Сфера безграничного пространства Далее >>
Закладка

Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti. Pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ samatikkamā atthaṅgamāti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā, nava kiriyasaññā, dasākusalasaññāti imā sattavīsatisaññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti vuttanti veditabbaṃ. Tatrāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto asamāpanno hotīti.

пали english - Nyanamoli thera Комментарии
Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti. 21.And [two things] should be understood: firstly, that because the earlier perceptions of matter and perceptions of resistance do not exist even in the kind of existence produced by this jhāna on rebirth,
Pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ samatikkamā atthaṅgamāti dvedhāpi abhāvoyeva vutto. let alone when this jhāna is entered upon and dwelt in that existence; [331] their absence is stated here in two ways as “surmounting” and “disappearance”.
Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā, nava kiriyasaññā, dasākusalasaññāti imā sattavīsatisaññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti vuttanti veditabbaṃ. and secondly, in the case of perceptions of variety, “non-attention” to them is said because twenty-seven kinds of perception—that is to say, eight kinds of sense-sphere profitable perception, nine kinds of functional perception, and ten kinds of unprofitable perception—still exist in the kind of existence produced by this jhāna.
Tatrāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto asamāpanno hotīti. For when he enters upon and dwells in this jhāna there too, he does so by non-attention to them also, but he has not attained when he does give attention to them.