Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Способы принятия четырёх видов очищающей нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Способы принятия четырёх видов очищающей нравственности Далее >>
Закладка

Sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma. Te hi bhagavato puttā, tasmā pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃpanete bhagavato paccaye paribhuñjanti, udāhu gihīnaṃ paccaye paribhuñjantīti. Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti, tasmā bhagavato paccaye paribhuñjantīti veditabbā. Dhammadāyādasuttañcettha sādhakaṃ.

пали english - Nyanamoli thera Комментарии
Sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma. 127. Use of the requisites by the seven kinds of trainers is called “use as an inheritance”;
Te hi bhagavato puttā, tasmā pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. for they are the Buddha’s sons, therefore they make use of the requisites as the heirs of requisites belonging to their father.
Kiṃpanete bhagavato paccaye paribhuñjanti, udāhu gihīnaṃ paccaye paribhuñjantīti. But how then, is it the Blessed One’s requisites or the laity’s requisites that are used?
Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti, tasmā bhagavato paccaye paribhuñjantīti veditabbā. Although given by the laity, they actually belong to the Blessed One, because it is by the Blessed One that they are permitted. That is why it should be understood that the Blessed One’s requisites are used.
Dhammadāyādasuttañcettha sādhakaṃ. The confirmation here is in the Dhammadāyāda Sutta (MN 3).