| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Pañcamaduke kālaparicchedaṃ katvā samādinnaṃ sīlaṃ kālapariyantaṃ. Yāvajīvaṃ samādiyitvā tatheva pavattitaṃ āpāṇakoṭikanti evaṃ kālapariyantaāpāṇakoṭikavasena duvidhaṃ. |
| пали | english - Nyanamoli thera | Комментарии |
| Pañcamaduke kālaparicchedaṃ katvā samādinnaṃ sīlaṃ kālapariyantaṃ. | 30. 6. In the fifth dyad temporary virtue is that undertaken after deciding on a time limit. | |
| Yāvajīvaṃ samādiyitvā tatheva pavattitaṃ āpāṇakoṭikanti evaṃ kālapariyantaāpāṇakoṭikavasena duvidhaṃ. | Lifelong virtue is that practiced in the same way but undertaking it for as long as life lasts. So it is of two kinds as temporary and lifelong. |