| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Catubbidhaṃ hānabhāgiyaṭhitibhāgiyavisesabhāgiyanibbedhabhāgiyavasena. Tathā bhikkhubhikkhunīanupasampannagahaṭṭhasīlavasena, pakatiācāradhammatāpubbahetukasīlavasena, pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitasīlavasena ca. |
| пали | english - Nyanamoli thera | Комментарии |
| Catubbidhaṃ hānabhāgiyaṭhitibhāgiyavisesabhāgiyanibbedhabhāgiyavasena. | 14.It is of four kinds as partaking of diminution, of stagnation, of distinction, of penetration. | |
| Tathā bhikkhubhikkhunīanupasampannagahaṭṭhasīlavasena, pakatiācāradhammatāpubbahetukasīlavasena, pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitasīlavasena ca. | 15.Likewise as that of bhikkhus, of bhikkhunīs, of the not-fully-admitted, of the laity, 16.As natural, customary, necessary, due to previous causes, 17.As virtue of Pātimokkha restraint, of restraint of sense faculties, of purification of livelihood, and that concerning requisites. |