Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 29 Наставление, доставляющее отраду >> Abyākataṭṭhānaṃ
<< Назад ДН 29 Наставление, доставляющее отраду Далее >>
Отображение колонок




Abyākataṭṭhānaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
189."Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 'kiṃ nu kho, āvuso, hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña'nti? “It’s possible, Cunda, that wanderers of other sects might say, ‘How is it, friends? Is it the case that “after death a Tathāgata exists: Only this is true, anything otherwise is worthless”?’
Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā – 'abyākataṃ kho, āvuso, bhagavatā – "hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña"'nti. The wanderers of other sects who say this should be told, ‘Friends, it is undeclared by the Tathāgata that “after death a Tathāgata exists: Only this is true, anything otherwise is worthless.”
"Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 'kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña'nti? ’ “It’s possible that wanderers of other sects might say, ‘How is it, friends? Is it the case that “after death a Tathāgata does not exist…”…
Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā – 'etampi kho, āvuso, bhagavatā abyākataṃ – "na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña"'nti.
"Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 'kiṃ panāvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña'nti? “both exists & does not exist…”…
Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā – 'abyākataṃ kho etaṃ, āvuso, bhagavatā – "hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña"'nti.
"Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 'kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña'nti? “neither does nor doesn’t exist: Only this is true, anything otherwise is worthless”?’
Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā – 'etampi kho, āvuso, bhagavatā abyākataṃ – "neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña"'nti. The wanderers of other sects who say this should be told, ‘Friends, it is undeclared by the Tathāgata that “after death a Tathāgata neither does nor does not exist: Only this is true, anything otherwise is worthless.” ’
"Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 'kasmā panetaṃ, āvuso, samaṇena gotamena abyākata'nti? “It’s possible that wanderers of other sects might say, ‘But why, friends, is this undeclared by Gotama the contemplative?’
Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā – 'na hetaṃ, āvuso, atthasaṃhitaṃ na dhammasaṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ bhagavatā abyākata'nti. The wanderers of other sects who say this should be told, ‘Friends, it isn’t connected with the goal, isn’t connected with the Dhamma, isn’t fundamental to the holy life. It doesn’t lead to disenchantment, dispassion, cessation, calming, direct knowledge, self-awakening, unbinding. That’s why it’s undeclared by the Blessed One.’ 13
<< Назад ДН 29 Наставление, доставляющее отраду Далее >>