Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 354 История рождения, связанная со змеёй
<< Назад Комментарий к джатакам Далее >>
Отображение колонок



354 История рождения, связанная со змеёй Палийский оригинал

пали Парибок А.В. - русский Комментарии
Uragovatacaṃ jiṇṇanti idaṃ satthā jetavane viharanto mataputtakaṃ kuṭumbikaṃ ārabbha kathesi.
Vatthu pana matabhariyamatapitikavatthusadisameva.
Idhāpi tatheva satthā tassa nivesanaṃ gantvā taṃ āgantvā vanditvā nisinnaṃ "kiṃ, āvuso, socasī"ti pucchitvā "āma, bhante, puttassa me matakālato paṭṭhāya socāmī"ti vutte "āvuso, bhijjanadhammaṃ nāma bhijjati, nassanadhammaṃ nāma nassati, tañca kho na ekasmiṃyeva kule, nāpi ekasmiññeva gāme, atha kho aparimāṇesu cakkavāḷesu tīsu bhavesu amaraṇadhammo nāma natthi, tabbhāveneva ṭhātuṃ samattho ekasaṅkhāropi sassato nāma natthi, sabbe sattā maraṇadhammā, sabbe saṅkhārā bhijjanadhammā, porāṇakapaṇḍitāpi putte mate 'maraṇadhammaṃ mataṃ, nassanadhammaṃ naṭṭha'nti na sociṃsū"ti vatvā tena yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ dvāragāmake brāhmaṇakule nibbattitvā kuṭumbaṃ saṇṭhapetvā kasikammena jīvikaṃ kappesi.
Tassa putto ca dhītā cāti dve dārakā ahesuṃ.
So puttassa vayappattassa samānakulato kumārikaṃ āharitvā adāsi, iti te dāsiyā saddhiṃ cha janā ahesuṃ – bodhisatto, bhariyā, putto, dhītā, suṇisā, dāsīti.
Te samaggā sammodamānā piyasaṃvāsā ahesuṃ.
Bodhisatto sesānaṃ pañcannaṃ evaṃ ovādaṃ deti "tumhe yathāladdhaniyāmeneva dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karotha, maraṇassatiṃ bhāvetha, tumhākaṃ maraṇabhāvaṃ sallakkhetha, imesañhi sattānaṃ maraṇaṃ dhuvaṃ, jīvitaṃ addhuvaṃ, sabbe saṅkhārā aniccā khayavayadhamminova, rattiñca divā ca appamattā hothā"ti.
Te "sādhū"ti ovādaṃ sampaṭicchitvā appamattā maraṇassatiṃ bhāventi.
Athekadivasaṃ bodhisatto puttena saddhiṃ khettaṃ gantvā kasati.
Putto kacavaraṃ saṅkaḍḍhitvā jhāpeti.
Tassāvidūre ekasmiṃ vammike āsīviso atthi.
Dhūmo tassa akkhīni pahari.
So kuddho nikkhamitvā "imaṃ nissāya mayhaṃ bhaya"nti catasso dāṭhā nimujjāpento taṃ ḍaṃsi, so parivattitvā patito.
Bodhisatto parivattitvā taṃ patitaṃ disvā goṇe ṭhapetvā gantvā tassa matabhāvaṃ ñatvā taṃ ukkhipitvā ekasmiṃ rukkhamūle nipajjāpetvā pārupitvā neva rodi na paridevi – "bhijjanadhammaṃ pana bhinnaṃ, maraṇadhammaṃ mataṃ, sabbe saṅkhārā aniccā maraṇanipphattikā"ti aniccabhāvameva sallakkhetvā kasi.
So khettasamīpena gacchantaṃ ekaṃ paṭivissakaṃ purisaṃ disvā "tāta, gehaṃ gacchasī"ti pucchitvā "āmā"ti vutte tena hi amhākampi gharaṃ gantvā brāhmaṇiṃ vadeyyāsi "ajja kira pubbe viya dvinnaṃ bhattaṃ anāharitvā ekassevāhāraṃ āhareyyātha, pubbe ca ekikāva dāsī āhāraṃ āharati, ajja pana cattāropi janā suddhavatthanivatthā gandhapupphahatthā āgaccheyyāthā"ti.
So "sādhū"ti gantvā brāhmaṇiyā tatheva kathesi.
Kena te, tāta, imaṃ sāsanaṃ dinnanti.
Brāhmaṇena, ayyeti.
Sā "putto me mato"ti aññāsi, kampanamattampissā nāhosi.
Evaṃ subhāvitacittā suddhavatthanivatthā gandhapupphahatthā dāsiṃ pana āhāraṃ āharāpetvā sesehi saddhiṃ khettaṃ agamāsi.
Ekassapi roditaṃ vā paridevitaṃ vā nāhosi.
Bodhisatto puttassa nipannachāyāyameva nisīditvā bhuñji.
Bhuttāvasāne sabbepi dārūni uddharitvā taṃ citakaṃ āropetvā gandhapupphehi pūjetvā jhāpesuṃ.
Ekassa ca ekabindupi assu nāhosi, sabbepi subhāvitamaraṇassatino honti.
Tesaṃ sīlatejena sakkassa āsanaṃ uṇhākāraṃ dassesi.
So "ko nu kho maṃ ṭhānā cāvetukāmo"ti upadhārento tesaṃ guṇatejena uṇhabhāvaṃ ñatvā pasannamānaso hutvā "mayā etesaṃ santikaṃ gantvā sīhanādaṃ nadāpetvā sīhanādapariyosāne etesaṃ nivesanaṃ sattaratanaparipuṇṇaṃ katvā āgantuṃ vaṭṭatī"ti vegena tattha gantvā āḷāhanapasse ṭhito "tāta, kiṃ karothā"ti āha.
"Ekaṃ manussaṃ jhāpema, sāmī"ti.
"Na tumhe manussaṃ jhāpessatha, ekaṃ pana migaṃ māretvā pacatha maññe"ti.
"Natthetaṃ sāmi, manussameva jhāpemā"ti.
"Tena hi verimanusso vo bhavissatī"ti.
Atha naṃ bodhisatto "orasaputto no sāmi, na veriko"ti āha.
"Tena hi vo appiyaputto bhavissatī"ti?
"Ativiya piyaputto, sāmī"ti.
"Atha kasmā na rodasī"ti?
So arodanakāraṇaṃ kathento paṭhamaṃ gāthamāha –
19.
"Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;
Evaṃ sarīre nibbhoge, pete kālakate sati.
20.
"Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi, gato so tassa yā gatī"ti.
Tattha saṃ tanunti attano sarīraṃ.
Nibbhogeti jīvitindriyassa abhāvena bhogarahite.
Peteti paralokaṃ paṭigate.
Kālakateti katakāle, mateti attho.
Idaṃ vuttaṃ hoti – sāmi, mama putto yathā nāma urago jiṇṇatacaṃ nicchinditvā anoloketvā anapekkho chaḍḍetvā gaccheyya, evaṃ attano sarīraṃ chaḍḍetvā gacchati, tassa jīvitindriyarahite sarīre evaṃ nibbhoge tasmiñca me putte pete puna paṭigate maraṇakālaṃ katvā ṭhite sati ko kāruññena vā paridevena vā attho.
Ayañhi yathā sūlehi vijjhitvā ḍayhamāno sukhadukkhaṃ na jānāti, evaṃ ñātīnaṃ paridevitampi na jānāti, tena kāraṇenāhaṃ etaṃ na socāmi.
Yā tassa attano gati, taṃ so gatoti.
Sakko bodhisattassa vacanaṃ sutvā brāhmaṇiṃ pucchi "amma, tuyhaṃ so kiṃ hotī"ti?
"Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā vaḍḍhitaputto me, sāmī"ti.
"Amma, pitā tāva purisabhāvena mā rodatu, mātu hadayaṃ pana mudukaṃ hoti, tvaṃ kasmā na rodasī"ti?
Sā arodanakāraṇaṃ kathentī –
21.
"Anavhito tato āgā, ananuññāto ito gato; Он явился к нам без спроса, И ушёл, не попрощавшись.
Yathāgato tathā gato, tattha kā paridevanā. Жизнь приходит и уходит, Горевать о том не надо.
22.
"Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi, gato so tassa yā gatī"ti. – gāthādvayamāha –
Tattha anavhitoti ayaṃ tāta mayā paralokato anavhito ayācito.
Āgāti amhākaṃ gehaṃ āgato.
Itoti ito manussalokato gacchantopi mayā ananuññātova gato.
Yathāgatoti āgacchantopi yathā attanova ruciyā āgato, gacchantopi tatheva gato.
Tatthāti tasmiṃ tassa ito gamane kā paridevanā.
Ḍayhamānoti gāthā vuttanayena veditabbā.
Sakko brāhmaṇiyā kathaṃ sutvā tassa bhaginiṃ pucchi "amma, tuyhaṃ so kiṃ hotī"ti?
"Bhātā me, sāmī"ti.
"Amma, bhaginiyo nāma bhātūsu sinehā honti, tvaṃ kasmā na rodasī"ti?
Sā arodanakāraṇaṃ kathentī –
23.
"Sace rode kisā assaṃ, tassā me kiṃ phalaṃ siyā;
Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.
24.
Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi, gato so tassa yā gatī"ti. – gāthādvayamāha –
Tattha saceti yadi ahaṃ bhātari mate rodeyyaṃ, kisasarīrā assaṃ.
Bhātu pana me tappaccayā vuḍḍhi nāma natthīti dasseti.
Tassā meti tassā mayhaṃ rodantiyā kiṃ phalaṃ ko ānisaṃso bhaveyya.
Mayhaṃ avuddhi pana paññāyatīti dīpeti.
Ñātimittasuhajjānanti ñātimittasuhadānaṃ.
Ayameva vā pāṭho.
Bhiyyo noti ye amhākaṃ ñātī ca mittā ca suhadayā ca, tesaṃ adhikatarā arati siyā.
Sakko bhaginiyā kathaṃ sutvā bhariyaṃ pucchi "amma, tuyhaṃ so kiṃ hotī"ti?
"Pati me, sāmī"ti.
"Itthiyo nāma patimhi mate vidhavā honti anāthā, tvaṃ kasmā na rodasī"ti.
Sāpissa arodanakāraṇaṃ kathentī –
25.
"Yathāpi dārako candaṃ, gacchantamanurodati;
Evaṃsampadamevetaṃ, yo petamanusocati.
26.
"Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi, gato so tassa yā gatī"ti. – gāthādvayamāha –
Tassattho – yathā nāma yattha katthaci yuttāyuttaṃ labbhanīyālabbhanīyaṃ ajānanto bāladārako mātu ucchaṅge nisinno puṇṇamāsiyaṃ puṇṇaṃ candaṃ ākāse gacchantaṃ disvā "amma, candaṃ me dehi, amma, candaṃ me dehī"ti punappunaṃ rodati, evaṃsampadamevetaṃ, evaṃnipphattikameva etaṃ tassa ruṇṇaṃ hoti, yo petaṃ kālakataṃ anusocati.
Itopi ca bālataraṃ.
Kiṃkāraṇā?
So hi vijjamānacandaṃ anurodati, mayhaṃ pana pati mato etarahi avijjamāno sūlehi vijjhitvā ḍayhamānopi na kiñci jānātīti.
Sakko bhariyāya vacanaṃ sutvā dāsiṃ pucchi "amma, tuyhaṃ so kiṃ hotī"ti?
"Ayyo me, sāmī"ti.
"Nanu tvaṃ iminā pīḷetvā pothetvā paribhuttā bhavissasi, tasmā "sumuttā aha"nti na rodasī"ti.
'Sāmi, mā evaṃ avaca, na etaṃ etassa anucchavikaṃ, khantimettānuddayasampanno me ayyaputto, ure saṃvaḍḍhitaputto viya ahosī'ti.
"Atha kasmā na rodasī"ti?
Sāpissa arodanakāraṇaṃ kathentī –
27.
"Yathāpi udakakumbho, bhinno appaṭisandhiyo;
Evaṃsampadamevetaṃ, yo petamanusocati.
28.
"Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi, gato so tassa yā gatī"ti. – gāthādvayamāha –
Tassattho – yathā nāma udakakumbho ukkhipiyamāno patitvā sattadhā bhinno puna tāni kapālāni paṭipāṭiyā ṭhapetvā saṃvidahitvā paṭipākatikaṃ kātuṃ na sakkoti, yo petamanusocati, tassapi etamanusocanaṃ evaṃnipphattikameva hoti, matassa puna jīvāpetuṃ asakkuṇeyyattā iddhimato vā iddhānubhāvena bhinnaṃ kumbhaṃ saṃvidahitvā udakassa pūretuṃ sakkā bhaveyya, kālakato pana iddhibalenāpi na sakkā paṭipākatitaṃ kātunti.
Itarā gāthā vuttatthāyeva.
Sakko sabbesaṃ dhammakathaṃ sutvā pasīditvā "tumhehi appamattehi maraṇassati bhāvitā, tumhe ito paṭṭhāya sahatthena kammaṃ mā karittha, ahaṃ, sakko devarājā, ahaṃ vo gehe satta ratanāni aparimāṇāni karissāmi, tumhe dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karotha, appamattā hothā"ti tesaṃ ovādaṃ datvā gehaṃ aparimitadhanaṃ katvā pakkāmi.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā dāsī khujjuttarā ahosi, dhītā uppalavaṇṇā, putto rāhulo, mātā khemā, brāhmaṇo pana ahameva ahosinti.
Uragajātakavaṇṇanā catutthā.
<< Назад Комментарий к джатакам Далее >>