Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Собрание наставлений (Сутта Нипата) >> СНп 3.2 Наставление о настойчивости
<< Назад Собрание наставлений (Сутта Нипата) Далее >>
Отображение колонок




СНп 3.2 Наставление о настойчивости Палийский оригинал

пали khantibalo - русский Комментарии
427.
"Taṃ maṃ padhānapahitattaṃ, nadiṃ nerañjaraṃ pati;
Viparakkamma jhāyantaṃ, yogakkhemassa pattiyā.
428.
"Namucī karuṇaṃ vācaṃ, bhāsamāno upāgami;
'Kiso tvamasi dubbaṇṇo, santike maraṇaṃ tava.
429.
"'Sahassabhāgo maraṇassa, ekaṃso tava jīvitaṃ;
Jīva bho jīvitaṃ seyyo, jīvaṃ puññāni kāhasi.
430.
"'Carato ca te brahmacariyaṃ, aggihuttañca jūhato;
Pahūtaṃ cīyate puññaṃ, kiṃ padhānena kāhasi.
431.
"'Duggo maggo padhānāya, dukkaro durabhisambhavo"';
Imā gāthā bhaṇaṃ māro, aṭṭhā buddhassa santike.
432.
Taṃ tathāvādinaṃ māraṃ, bhagavā etadabravi;
"Pamattabandhu pāpima, yenatthena [senatthena (?), attano atthena (aṭṭha. saṃvaṇṇanā)] idhāgato.
433.
"Aṇumattopi [aṇumattenapi (sī. syā.)] puññena, attho mayhaṃ na vijjati;
Yesañca attho puññena, te māro vattumarahati.
434.
"Atthi saddhā tathā [tato (sī. pī.), tapo (syā. ka.)] vīriyaṃ, paññā ca mama vijjati;
Evaṃ maṃ pahitattampi, kiṃ jīvamanupucchasi.
435.
"Nadīnamapi sotāni, ayaṃ vāto visosaye;
Kiñca me pahitattassa, lohitaṃ nupasussaye.
436.
"Lohite sussamānamhi, pittaṃ semhañca sussati;
Maṃsesu khīyamānesu, bhiyyo cittaṃ pasīdati;
Bhiyyo sati ca paññā ca, samādhi mama tiṭṭhati.
437.
"Tassa mevaṃ viharato, pattassuttamavedanaṃ;
Kāmesu [kāme (sī. syā.)] nāpekkhate cittaṃ, passa sattassa suddhataṃ.
438.
"Kāmā te paṭhamā senā, dutiyā arati vuccati; Чувственные желания - твоя первая армия, вторая зовётся недовольством
Tatiyā khuppipāsā te, catutthī taṇhā pavuccati. Третья - голод и желание пить, четвёртая зовётся жаждой.
439.
"Pañcamaṃ [pañcamī (sī. pī.)] thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati; Пятая у тебя лень и сонливость, шестая зовётся ужасом
Sattamī vicikicchā te, makkho thambho te aṭṭhamo. Седьмая у тебя неуверенность, лицемерие и упрямство - восьмая.
440.
"Lābho siloko sakkāro, micchāladdho ca yo yaso; Доходы, подарки, слава и высокое положение, полученное незаслуженно
Yo cattānaṃ samukkaṃse, pare ca avajānati. И тот, кто хвалит себя и принижает других.
441.
"Esā namuci te senā, kaṇhassābhippahārinī;
Na naṃ asūro jināti, jetvā ca labhate sukhaṃ.
442.
"Esa muñjaṃ parihare, dhiratthu mama [ida (ka.)] jīvitaṃ;
Saṅgāme me mataṃ seyyo, yaṃ ce jīve parājito.
443.
"Pagāḷhettha na dissanti, eke samaṇabrāhmaṇā;
Tañca maggaṃ na jānanti, yena gacchanti subbatā.
444.
"Samantā dhajiniṃ disvā, yuttaṃ māraṃ savāhanaṃ;
Yuddhāya paccuggacchāmi, mā maṃ ṭhānā acāvayi.
445.
"Yaṃ te taṃ nappasahati, senaṃ loko sadevako;
Taṃ te paññāya bhecchāmi [gacchāmi (sī.), vecchāmi (syā.), vajjhāmi (ka.)], āmaṃ pattaṃva asmanā [pakkaṃva amunā (ka.)].
446.
"Vasīkaritvā [vasiṃ karitvā (bahūsu)] saṅkappaṃ, satiñca sūpatiṭṭhitaṃ;
Raṭṭhā raṭṭhaṃ vicarissaṃ, sāvake vinayaṃ puthū.
447.
"Te appamattā pahitattā, mama sāsanakārakā;
Akāmassa [akāmā (ka.)] te gamissanti, yattha gantvā na socare".
448.
"Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato.
449.
"Medavaṇṇaṃva pāsāṇaṃ, vāyaso anupariyagā;
Apettha muduṃ [mudu (sī.)] vindema, api assādanā siyā.
450.
"Aladdhā tattha assādaṃ, vāyasetto apakkami;
Kākova selamāsajja, nibbijjāpema gotamaṃ".
451.
Tassa sokaparetassa, vīṇā kacchā abhassatha;
Tato so dummano yakkho, tatthevantaradhāyathāti.
Padhānasuttaṃ dutiyaṃ niṭṭhitaṃ.
<< Назад Собрание наставлений (Сутта Нипата) Далее >>