Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 7. Cūḷavaggo (61-70) >> 1. Paṭhamalakuṇḍakabhaddiyasuttaṃ
7. Cūḷavaggo (61-70) Далее >>
Отображение колонок



1. Paṭhamalakuṇḍakabhaddiyasuttaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
61.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti [samādāpeti (?)] samuttejeti sampahaṃseti. At that time Ven. Sāriputta was–with a variety of approaches–instructing, urging, rousing, & encouraging Ven. Bhaddiya the Dwarf with Dhamma-talk.
Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci. As Ven. Bhaddiya the Dwarf was–with a variety of approaches–being instructed, urged, roused, & encouraged by Ven. Sāriputta with Dhamma-talk, his mind, through lack of clinging/sustenance, was released from the effluents.
Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ anupādāya āsavehi cittaṃ vimuttaṃ [vimuttacittaṃ (?)]. The Blessed One saw that as Ven. Bhaddiya the Dwarf was–with a variety of approaches–being instructed, urged, roused, & encouraged by Ven. Sāriputta with Dhamma-talk, his mind, through lack of clinging/sustenance, was released from the effluents.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – Then, on realizing the significance of that, the Blessed One on that occasion exclaimed:
"Uddhaṃ adho sabbadhi vippamutto, ayaṃhamasmīti [ayamahamasmīti (sī. syā. pī.)] anānupassī; Above, below, everywhere released, he doesn’t focus on “I am this.”1
Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā"ti. paṭhamaṃ; Thus released, he crosses the flood not crossed before, for the sake of no further becoming.
7. Cūḷavaggo (61-70) Далее >>