Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 4. Meghiyavaggo (31-40) >> 10. Sāriputtaupasamasuttaṃ
<< Назад 4. Meghiyavaggo (31-40)
Отображение колонок



10. Sāriputtaupasamasuttaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
40.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno. And on that occasion Ven. Sāriputta was sitting not far from the Blessed One–his legs crossed, his body held erect–reflecting on the peace within himself.
Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ. The Blessed One saw Ven. Sāriputta sitting not far away–his legs crossed, his body held erect–reflecting on the peace within himself.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – Then, on realizing the significance of that, the Blessed One on that occasion exclaimed:
"Upasantasantacittassa, netticchinnassa bhikkhuno; For the monk whose mind is peaceful, at peace, whose cord is cut,1
Vikkhīṇo jātisaṃsāro, mutto so mārabandhanā"ti. dasamaṃ; birth & the wandering on are totally ended. Freed is he from Māra’s bonds.
Meghiyavaggo catuttho niṭṭhito.
Tassuddānaṃ –
Meghiyo uddhatā gopālo, yakkho [juṇhā (sī. syā. pī.), juṇhaṃ (ka.)] nāgena pañcamaṃ;
Piṇḍolo sāriputto ca, sundarī bhavati aṭṭhamaṃ;
Upaseno vaṅgantaputto, sāriputto ca te dasāti.
<< Назад 4. Meghiyavaggo (31-40)