Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.40
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.40 Палийский оригинал

пали Комментарии
40."'Saṅghasāmaggī saṅghasāmaggī'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, saṅgho samaggo hotī"ti?
"Idhānanda, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti.
Te imehi dasahi vatthūhi na avakassanti na apakassanti na āveni kammāni karonti na āveni pātimokkhaṃ uddisanti.
Ettāvatā kho, ānanda, saṅgho samaggo hotī"ti.
"Bhinnaṃ pana, bhante, saṅghaṃ samaggaṃ katvā kiṃ so pasavatī"ti?
"Brahmaṃ, ānanda, puññaṃ pasavatī"ti.
"Kiṃ pana, bhante, brahmaṃ puñña"nti?
"Kappaṃ, ānanda, saggamhi modatīti –
"Sukhā saṅghassa sāmaggī, samaggānañca anuggaho;
Samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati;
Saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī"ti. dasamaṃ;
Upālivaggo catuttho.
Tassuddānaṃ –
Upāli ṭhapanā ubbāho, upasampadanissayā;
Sāmaṇero ca dve bhedā, ānandehi pare duveti.
Метки: согласие 
<< Назад 10. Книга десяток Далее >>