39.Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "'saṅghabhedo saṅghabhedo'ti, bhante, vuccati.
|
|
Kittāvatā nu kho, bhante, saṅgho bhinno hotī"ti ?
|
|
"Idhānanda, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti - pe - paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti.
|
|
Te imehi dasahi vatthūhi avakassanti apakassanti āveni kammāni karonti āveni pātimokkhaṃ uddisanti.
|
|
Ettāvatā kho, ānanda, saṅgho bhinno hotī"ti.
|
|
"Samaggaṃ pana, bhante, saṅghaṃ bhinditvā kiṃ so pasavatī"ti?
|
|
"Kappaṭṭhikaṃ, ānanda, kibbisaṃ pasavatī"ti.
|
|
"Kiṃ pana, bhante, kappaṭṭhikaṃ kibbisa"nti?
|
|
"Kappaṃ, ānanda, nirayamhi paccatīti –
|
|