Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.93-137
9. Книга девяток
Отображение колонок



АН 9.93-137 Палийский оригинал

пали Комментарии
93."Rāgassa, bhikkhave, abhiññāya nava dhammā bhāvetabbā.
Katame nava?
Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā – rāgassa, bhikkhave abhiññāya ime nava dhammā bhāvetabbā"ti.
94."Rāgassa, bhikkhave, abhiññāya nava dhammā bhāvetabbā.
Katame nava?
Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho – rāgassa, bhikkhave, abhiññāya ime nava dhammā bhāvetabbā"ti.
95.<hi rend="paranum">95-112</hi><hi rend="dot">.</hi> "Rāgassa, bhikkhave, pariññāya - pe - parikkhayāya - pe - pahānāya - pe - khayāya - pe - vayāya - pe - virāgāya - pe - nirodhāya - pe - cāgāya - pe - paṭinissaggāya - pe - ime nava dhammā bhāvetabbā".
113.
"Dosassa - pe - mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya - pe - pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya … cāgāya… paṭinissaggāya - pe - ime nava dhammā bhāvetabbā"ti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Navakanipātapāḷi niṭṭhitā.
Метки: распознавание и управление им  джхана 
9. Книга девяток