Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.82
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.82 Палийский оригинал

пали Комментарии
82."Pañcime, bhikkhave, cetasovinibandhā.
Katame pañca?
Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti - pe - ime kho, bhikkhave, pañca cetasovinibandhā.
"Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Аналогично 9:64–9:72 с тем отличием что здесь четыре надлежащих усилия.
Все комментарии (1)
Katame cattāro?
Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā"ti.
Dasamaṃ.
Sammappadhānavaggo tatiyo.
<< Назад 9. Книга девяток Далее >>