Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.73
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.73 Палийский оригинал

пали Комментарии
73."Pañcimāni, bhikkhave, sikkhādubbalyāni.
Katamāni pañca?
Pāṇātipāto - pe - surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.
"Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro sammappadhānā bhāvetabbā.
Katame cattāro?
Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā"ti.
Paṭhamaṃ.
74. 74-81. (Yathā satipaṭṭhānavagge tathā sammappadhānavasena vitthāretabbā.)
Метки: нравственность  четыре надлежащих усилия 
<< Назад 9. Книга девяток Далее >>