Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.19
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.19 Палийский оригинал

пали Комментарии
19."Imañca, bhikkhave, rattiṃ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 'upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni.
Te mayaṃ, bhante, paccuṭṭhimha, no ca kho abhivādimha.
Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā"'ti.
"Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ – 'upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni.
Te mayaṃ, bhante, paccuṭṭhimha abhivādimha [paccuṭṭhimha ca abhivādimha ca (syā.)], no ca tesaṃ āsanaṃ adamha.
Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā"'ti.
"Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ – 'upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni.
Te mayaṃ, bhante, paccuṭṭhimha abhivādimha [paccuṭṭhimha ca abhivādimha ca (syā.)] āsanaṃ [āsanañca (sī. syā.)] adamha, no ca kho yathāsatti yathābalaṃ saṃvibhajimha - pe - yathāsatti yathābalaṃ [yathābalaṃ ca (?)] saṃvibhajimha, no ca kho upanisīdimha dhammassavanāya - pe - upanisīdimha [upanisīdimha ca (syā.)] dhammassavanāya, no ca kho ohitasotā dhammaṃ suṇimha - pe - ohitasotā ca dhammaṃ suṇimha, no ca kho sutvā dhammaṃ dhārayimha - pe - sutvā ca dhammaṃ dhārayimha, no ca kho dhātānaṃ dhammānaṃ atthaṃ upaparikkhimha - pe - dhātānañca dhammānaṃ atthaṃ upaparikkhimha, no ca kho atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha.
Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā"'ti.
"Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ – 'upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni.
Te mayaṃ, bhante, paccuṭṭhimha abhivādimha [paccuṭṭhimha ca abhivādimha ca (syā.)], āsanaṃ [āsanañca (sī. syā.)] adamha, yathāsatti yathābalaṃ [yathābalaṃ ca (?)] saṃvibhajimha, upanisīdimha [upanisīdimha ca (syā.)] dhammassavanāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhātānañca dhammānaṃ atthaṃ upaparikkhimha, atthamaññāya dhammamaññāya dhammānudhammaṃ [dhammānudhammañca (?)] paṭipajjimha.
Tā mayaṃ, bhante, paripuṇṇakammantā avippaṭisāriniyo apaccānutāpiniyo paṇītaṃ kāyaṃ upapannā'ti.
Etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni.
Jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā"ti.
Navamaṃ.
Метки: божества  домохозяин  дарение 
<< Назад 9. Книга девяток Далее >>