16."Navayimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā.
|
|
Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā [paṭikkūlasaññā (sī. syā. pī.)], sabbaloke anabhiratasaññā [anabhiratisaññā (ka.) a. ni. 5.121-122], aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā – imā kho, bhikkhave, nava saññā, bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā"ti.
|
|