Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.15
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.15 Палийский оригинал

пали Комментарии
15."Seyyathāpi, bhikkhave, gaṇḍo anekavassagaṇiko.
Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni.
Tato yaṃ kiñci pagghareyya – asuciyeva pagghareyya, duggandhaṃyeva pagghareyya, jegucchiyaṃyeva [jegucchiyeva (ka.)] pagghareyya; yaṃ kiñci pasaveyya – asuciyeva pasaveyya, duggandhaṃyeva pasaveyya, jegucchiyaṃyeva pasaveyya.
"Gaṇḍoti kho, bhikkhave, imassetaṃ cātumahābhūtikassa [cātummahābhūtikassa (sī. syā. pī.)] kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa.
Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni.
Tato yaṃ kiñci paggharati – asuciyeva paggharati, duggandhaṃyeva paggharati, jegucchiyaṃyeva paggharati; yaṃ kiñci pasavati – asuciyeva pasavati, duggandhaṃyeva pasavati, jegucchiyaṃyeva pasavati.
Tasmātiha, bhikkhave, imasmiṃ kāye nibbindathā"ti.
Pañcamaṃ.
Метки: непривлекательность 
<< Назад 9. Книга девяток Далее >>