Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.8
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.8 Палийский оригинал

пали Комментарии
8.Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Atha kho sajjho paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho sajjho paribbājako bhagavantaṃ etadavoca –
"Ekamidāhaṃ, bhante, samayaṃ bhagavā idheva rājagahe viharāmi giribbaje.
Tatra me, bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ – 'yo so, sajjha, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto'ti.
Kacci metaṃ, bhante, bhagavato sussutaṃ suggahitaṃ sumanasikataṃ sūpadhārita"nti?
"Taggha te etaṃ, sajjha, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ.
Pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi – 'yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ - pe - abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ'.
Pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi – 'yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"'nti.
Aṭṭhamaṃ.
Метки: арахант 
<< Назад 9. Книга девяток Далее >>