Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.117-171
<< Назад 8. Книга восьмёрок
Отображение колонок



АН 8.117-171 Палийский оригинал

пали Комментарии
117."Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā.
Katame aṭṭha?
Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā"ti.
118."Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā.
Katame aṭṭha?
Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti.
Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni pītāni pītavaṇṇāni - pe - lohitakāni lohitakavaṇṇāni - pe - odātāni odātavaṇṇāni - pe - odātanibhāsāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā".
119."Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā.
Katame aṭṭha?
Rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, subhanteva adhimutto hoti, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā".
120.
"Rāgassa, bhikkhave, pariññāya - pe - parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya - pe - ime aṭṭha dhammā bhāvetabbā".
147.
"Dosassa - pe - mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa … māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya - pe - pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya - pe - ime aṭṭha dhammā bhāvetabbā"ti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Aṭṭhakanipātapāḷi niṭṭhitā.
<< Назад 8. Книга восьмёрок