Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.38
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.38 Палийский оригинал

пали Комментарии
38."Sappuriso, bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
"Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya [hitāya - pe - (syā. ka.)] hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotī"ti.
"Bahūnaṃ [bahunnaṃ (sī. pī.)] vata atthāya, sappañño gharamāvasaṃ;
Mātaraṃ pitaraṃ pubbe, rattindivamatandito.
"Pūjeti sahadhammena, pubbekatamanussaraṃ;
Anāgāre pabbajite, apace brahmacārayo [brahmacārino (syā.)].
"Niviṭṭhasaddho pūjeti, ñatvā dhamme ca pesalo [pesale (ka.)] ;
Rañño hito devahito, ñātīnaṃ sakhinaṃ hito.
"Sabbesaṃ [sabbesu (ka.)] so [sa (syā. pī. ka.)] hito hoti, saddhamme suppatiṭṭhito;
Vineyya maccheramalaṃ, sa lokaṃ bhajate siva"nti. aṭṭhamaṃ;
Метки: праведный человек 
<< Назад 8. Книга восьмёрок Далее >>