16.[cūḷava. 347] "Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati.
|
|
Idha, bhikkhave, bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako – imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati.
|
|
Aṭṭhahi, bhikkhave, dhammehi samannāgato sāriputto dūteyyaṃ gantumarahati.
|
|
Idha, bhikkhave, sāriputto sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako.
|
|
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato sāriputto dūteyyaṃ gantumarahatī"ti.
|
|