214."Pañcime, bhikkhave, ādīnavā bahubhāṇismiṃ puggale.
|
|
Musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphappalāpaṃ bhaṇati, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
|
|
Ime kho, bhikkhave, pañca ādīnavā bahubhāṇismiṃ puggale.
|
|
"Pañcime, bhikkhave, ānisaṃsā mantabhāṇismiṃ puggale.
|
|
Na musā bhaṇati, na pisuṇaṃ bhaṇati, na pharusaṃ bhaṇati, na samphappalāpaṃ bhaṇati, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
|
|
Ime kho, bhikkhave, pañca ānisaṃsā mantabhāṇismiṃ puggale"ti.
|
|