206.[a. ni. 9.72; dī. ni. 3.320] "Pañcime, bhikkhave, cetasovinibandhā [cetovinibaddhā (sāratthadīpanīṭīkāyaṃ)].
|
|
Idha, bhikkhave, bhikkhu kāmesu avītarāgo [avigatarāgo (ka.)] hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.
|
|
Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.
|
|
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetasovinibandho.
|
|
"Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti - pe - rūpe avītarāgo hoti - pe - yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati - pe - aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – 'imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti.
|
|
Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – 'imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.
|
|
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetasovinibandho.
|
|
Ime kho, bhikkhave, pañca cetasovinibandhā"ti.
|
|