Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.205
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.205 Палийский оригинал

пали Комментарии
205.[a. ni. 9.71; ma. ni. 1.185; dī. ni. 3.319] "Pañcime, bhikkhave, cetokhilā.
Katame pañca?
Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.
"Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati - pe - saṅghe kaṅkhati - pe - sikkhāya kaṅkhati - pe - sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto.
Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo.
Ime kho, bhikkhave, pañca cetokhilā"ti.
Pañcamaṃ.
<< Назад 5. Книга пятёрок Далее >>