пали | Комментарии |
195.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
|
|
Tena kho pana samayena pañcamattāni licchavisatāni bhagavantaṃ payirupāsanti.
|
|
Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, appekacce licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā, appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.
|
|
Tyassudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca.
|
|
Atha kho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā"ti.
|
|
"Paṭibhātu taṃ piṅgiyānī"ti bhagavā avoca.
|
|
Atha kho piṅgiyānī brāhmaṇo bhagavato sammukhā sāruppāya gāthāya abhitthavi –
|
|
"Padmaṃ [padumaṃ (ka.) saṃ. ni. 1.132] yathā kokanadaṃ [kokanudaṃ (syā. kaṃ.)] sugandhaṃ,
|
|
Pāto siyā phullamavītagandhaṃ;
|
|
Aṅgīrasaṃ passa virocamānaṃ,
|
|
Tapantamādiccamivantalikkhe"ti.
|
|
Atha kho te licchavī pañcahi uttarāsaṅgasatehi piṅgiyāniṃ brāhmaṇaṃ acchādesuṃ.
|
|
Atha kho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi bhagavantaṃ acchādesi.
|
|
Atha kho bhagavā te licchavī etadavoca – "pañcannaṃ, licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ.
|
|
Katamesaṃ pañcannaṃ?
|
|
Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ.
|
|
Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ.
|
|
Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ.
|
|
Tathāgatappaveditassa dhammavinayassa desitassa viññātā dhammānudhammappaṭipanno puggalo dullabho lokasmiṃ.
|
|
Kataññū katavedī puggalo dullabho lokasmiṃ.
|
|
Imesaṃ kho, licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"nti [a. ni. 5.143].
|
|
Pañcamaṃ.
|
|