Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.195
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.195 Палийский оригинал

пали Комментарии
195.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Tena kho pana samayena pañcamattāni licchavisatāni bhagavantaṃ payirupāsanti.
Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, appekacce licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā, appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.
Tyassudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca.
Atha kho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā"ti.
"Paṭibhātu taṃ piṅgiyānī"ti bhagavā avoca.
Atha kho piṅgiyānī brāhmaṇo bhagavato sammukhā sāruppāya gāthāya abhitthavi –
"Padmaṃ [padumaṃ (ka.) saṃ. ni. 1.132] yathā kokanadaṃ [kokanudaṃ (syā. kaṃ.)] sugandhaṃ,
Pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ,
Tapantamādiccamivantalikkhe"ti.
Atha kho te licchavī pañcahi uttarāsaṅgasatehi piṅgiyāniṃ brāhmaṇaṃ acchādesuṃ.
Atha kho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi bhagavantaṃ acchādesi.
Atha kho bhagavā te licchavī etadavoca – "pañcannaṃ, licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ.
Katamesaṃ pañcannaṃ?
Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ.
Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ.
Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ.
Tathāgatappaveditassa dhammavinayassa desitassa viññātā dhammānudhammappaṭipanno puggalo dullabho lokasmiṃ.
Kataññū katavedī puggalo dullabho lokasmiṃ.
Imesaṃ kho, licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"nti [a. ni. 5.143].
Pañcamaṃ.
<< Назад 5. Книга пятёрок Далее >>