пали | Комментарии |
194.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
|
|
Tena kho pana samayena kāraṇapālī [karaṇapālī (ka.)] brāhmaṇo licchavīnaṃ kammantaṃ kāreti.
|
|
Addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṃ brāhmaṇaṃ dūratova āgacchantaṃ; disvā piṅgiyāniṃ brāhmaṇaṃ etadavoca –
|
|
"Handa, kuto nu bhavaṃ piṅgiyānī āgacchati divā divassā"ti?
|
|
"Itohaṃ [idhāhaṃ (syā. kaṃ.), ito hi kho ahaṃ (ma. ni. 1.288)], bho, āgacchāmi samaṇassa gotamassa santikā"ti.
|
|
"Taṃ kiṃ maññati bhavaṃ, piṅgiyānī, samaṇassa gotamassa paññāveyyattiyaṃ?
|
|
Paṇḍito maññe"ti?
|
|
"Ko cāhaṃ, bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi!
|
|
Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyā"ti!
|
|
"Uḷārāya khalu bhavaṃ, piṅgiyānī, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"ti.
|
|
"Ko cāhaṃ, bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi!
|
|
Pasatthappasatthova [pasaṭṭhapasaṭṭho ca (syā. kaṃ. ka.)] so bhavaṃ gotamo seṭṭho devamanussāna"nti.
|
|
"Kiṃ pana bhavaṃ, piṅgiyānī, atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno"ti?
|
|
"Seyyathāpi, bho, puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato na aññesaṃ puthusamaṇabrāhmaṇappavādānaṃ piheti.
|
|
"Seyyathāpi, bho, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya.
|
|
So yato yato sāyetha, labhateva [sāyeyya, labhetheva (ma. ni. 1.205)] sādurasaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato labhateva attamanataṃ, labhati cetaso pasādaṃ.
|
|
"Seyyathāpi, bho, puriso candanaghaṭikaṃ adhigaccheyya – haricandanassa vā lohitacandanassa vā.
|
|
So yato yato ghāyetha – yadi mūlato, yadi majjhato, yadi aggato – adhigacchateva [adhigacchetheva (?)] surabhigandhaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato adhigacchati pāmojjaṃ adhigacchati somanassaṃ.
|
|
"Seyyathāpi, bho, puriso ābādhiko dukkhito bāḷhagilāno.
|
|
Tassa kusalo bhisakko ṭhānaso ābādhaṃ nīhareyya; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato sokaparidevadukkhadomanassupāyāsā abbhatthaṃ gacchanti.
|
|
"Seyyathāpi, bho, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā.
|
|
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito.
|
|
So taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambheyya.
|
|
Evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato sabbadarathakilamathapariḷāhā paṭippassambhantī"ti.
|
|
Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi –
|
|
"Namo tassa bhagavato arahato sammāsambuddhassa;
|
|
Namo tassa bhagavato arahato sammāsambuddhassa;
|
|
Namo tassa bhagavato arahato sammāsambuddhassā"ti.
|
|
"Abhikkantaṃ, bho piṅgiyāni, abhikkantaṃ, bho piṅgiyāni!
|
|
Seyyathāpi, bho piṅgiyāni, nikkujjitaṃ [nikujjitaṃ (ka.)] vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito.
|
|
Esāhaṃ, bho piṅgiyāni, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
|
|
Upāsakaṃ maṃ bhavaṃ piṅgiyānī dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|
Catutthaṃ.
|
|