Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.194
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.194 Палийский оригинал

пали Комментарии
194.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Tena kho pana samayena kāraṇapālī [karaṇapālī (ka.)] brāhmaṇo licchavīnaṃ kammantaṃ kāreti.
Addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṃ brāhmaṇaṃ dūratova āgacchantaṃ; disvā piṅgiyāniṃ brāhmaṇaṃ etadavoca –
"Handa, kuto nu bhavaṃ piṅgiyānī āgacchati divā divassā"ti?
"Itohaṃ [idhāhaṃ (syā. kaṃ.), ito hi kho ahaṃ (ma. ni. 1.288)], bho, āgacchāmi samaṇassa gotamassa santikā"ti.
"Taṃ kiṃ maññati bhavaṃ, piṅgiyānī, samaṇassa gotamassa paññāveyyattiyaṃ?
Paṇḍito maññe"ti?
"Ko cāhaṃ, bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi!
Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyā"ti!
"Uḷārāya khalu bhavaṃ, piṅgiyānī, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"ti.
"Ko cāhaṃ, bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi!
Pasatthappasatthova [pasaṭṭhapasaṭṭho ca (syā. kaṃ. ka.)] so bhavaṃ gotamo seṭṭho devamanussāna"nti.
"Kiṃ pana bhavaṃ, piṅgiyānī, atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno"ti?
"Seyyathāpi, bho, puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato na aññesaṃ puthusamaṇabrāhmaṇappavādānaṃ piheti.
"Seyyathāpi, bho, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya.
So yato yato sāyetha, labhateva [sāyeyya, labhetheva (ma. ni. 1.205)] sādurasaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato labhateva attamanataṃ, labhati cetaso pasādaṃ.
"Seyyathāpi, bho, puriso candanaghaṭikaṃ adhigaccheyya – haricandanassa vā lohitacandanassa vā.
So yato yato ghāyetha – yadi mūlato, yadi majjhato, yadi aggato – adhigacchateva [adhigacchetheva (?)] surabhigandhaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato adhigacchati pāmojjaṃ adhigacchati somanassaṃ.
"Seyyathāpi, bho, puriso ābādhiko dukkhito bāḷhagilāno.
Tassa kusalo bhisakko ṭhānaso ābādhaṃ nīhareyya; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato sokaparidevadukkhadomanassupāyāsā abbhatthaṃ gacchanti.
"Seyyathāpi, bho, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā.
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito.
So taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambheyya.
Evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato sabbadarathakilamathapariḷāhā paṭippassambhantī"ti.
Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi –
"Namo tassa bhagavato arahato sammāsambuddhassa;
Namo tassa bhagavato arahato sammāsambuddhassa;
Namo tassa bhagavato arahato sammāsambuddhassā"ti.
"Abhikkantaṃ, bho piṅgiyāni, abhikkantaṃ, bho piṅgiyāni!
Seyyathāpi, bho piṅgiyāni, nikkujjitaṃ [nikujjitaṃ (ka.)] vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito.
Esāhaṃ, bho piṅgiyāni, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ piṅgiyānī dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
Catutthaṃ.
<< Назад 5. Книга пятёрок Далее >>