Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.178
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.178 Палийский оригинал

пали Комментарии
178."Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭiviratoti [paṭivirato hotīti (sī.), paṭivirato hoti (syā. kaṃ. pī.)].
Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
"No hetaṃ, bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭiviratoti.
Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
Api ca, khvassa tatheva pāpakammaṃ pavedenti [tatheva pāpakaṃ kammaṃ pavedayanti (sī.), tadeva pāpakammaṃ pavedeti (syā. kaṃ.)] – 'ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropesīti [voropetīti (syā. kaṃ.)].
Tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
"Diṭṭhañca no, bhante, sutañca suyyissati [sūyissati (sī. pī.)] cā"ti.
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭiviratoti.
Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
"No hetaṃ bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭiviratoti.
Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyīti [ādiyati (syā. kaṃ.)].
Tamenaṃ rājāno gahetvā adinnādānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭiviratoti.
Tamenaṃ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
"No hetaṃ, bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭiviratoti.
Tamenaṃ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjīti [āpajjati (syā. kaṃ.)].
Tamenaṃ rājāno gahetvā kāmesumicchācārahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso musāvādaṃ pahāya musāvādā paṭiviratoti.
Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
"No hetaṃ, bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso musāvādaṃ pahāya musāvādā paṭiviratoti.
Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ pabhañjīti [bhañjatīti (sī.), bhañjati (syā. kaṃ.), bhañjīti (pī.)].
Tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti.
Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti?
"No hetaṃ, bhante".
"Sādhu, bhikkhave!
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti.
Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropesi [voropeti (syā.)] ; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyi [ādiyati (sī. syā.)] ; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajji [āpajjati (sī. syā.)] ; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ pabhañjīti.
Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
Aṭṭhamaṃ.
<< Назад 5. Книга пятёрок Далее >>