пали | Комментарии |
178."Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭiviratoti [paṭivirato hotīti (sī.), paṭivirato hoti (syā. kaṃ. pī.)].
|
|
Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
|
|
"No hetaṃ, bhante".
|
|
"Sādhu, bhikkhave!
|
|
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
|
|
Api ca, khvassa tatheva pāpakammaṃ pavedenti [tatheva pāpakaṃ kammaṃ pavedayanti (sī.), tadeva pāpakammaṃ pavedeti (syā. kaṃ.)] – 'ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropesīti [voropetīti (syā. kaṃ.)].
|
|
Tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
|
|
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
|
|
"Diṭṭhañca no, bhante, sutañca suyyissati [sūyissati (sī. pī.)] cā"ti.
|
|
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
|
|
"No hetaṃ bhante".
|
|
"Sādhu, bhikkhave!
|
|
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
|
|
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyīti [ādiyati (syā. kaṃ.)].
|
|
Tamenaṃ rājāno gahetvā adinnādānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
|
|
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
|
|
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
|
|
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
|
|
"No hetaṃ, bhante".
|
|
"Sādhu, bhikkhave!
|
|
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
|
|
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjīti [āpajjati (syā. kaṃ.)].
|
|
Tamenaṃ rājāno gahetvā kāmesumicchācārahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
|
|
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
|
|
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
|
|
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso musāvādaṃ pahāya musāvādā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"'ti?
|
|
"No hetaṃ, bhante".
|
|
"Sādhu, bhikkhave!
|
|
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso musāvādaṃ pahāya musāvādā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
|
|
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ pabhañjīti [bhañjatīti (sī.), bhañjati (syā. kaṃ.), bhañjīti (pī.)].
|
|
Tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
|
|
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
|
|
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
|
|
"Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 'ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti?
|
|
"No hetaṃ, bhante".
|
|
"Sādhu, bhikkhave!
|
|
Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 'ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti.
|
|
Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī'ti.
|
|
Api ca khvassa tatheva pāpakammaṃ pavedenti – 'ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropesi [voropeti (syā.)] ; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyi [ādiyati (sī. syā.)] ; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajji [āpajjati (sī. syā.)] ; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ pabhañjīti.
|
|
Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
|
|
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā"'ti?
|
|
"Diṭṭhañca no, bhante, sutañca suyyissati cā"ti.
|
|
Aṭṭhamaṃ.
|
|