| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 5.179 Палийский оригинал
| пали | Комментарии |
| 179.Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. | |
| Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – "yaṃ kañci [yaṃ kiñci (sī. pī.)], sāriputta, jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃvutakammantaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ byākareyya – 'khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo"'ti. | |
| "Katamesu pañcasu sikkhāpadesu saṃvutakammanto hoti? | |
| Idha, sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. | |
| Imesu pañcasu sikkhāpadesu saṃvutakammanto hoti. | |
| "Katamesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī? |
Насколько я помню, Будда описывал приятные пребывания для бхикку - джханы. Следует найти текст и выяснить. Возможно ли, что это аналогия для мирян ? Все комментарии (1) |
| Idha, sāriputta, ariyasāvako buddhe aveccappasādena samannāgato hoti – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā'ti. | |
| Ayamassa paṭhamo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. | |
| "Puna caparaṃ, sāriputta, ariyasāvako dhamme aveccappasādena samannāgato hoti – 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī'ti. | |
| Ayamassa dutiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. | |
| "Puna caparaṃ, sāriputta, ariyasāvako saṅghe aveccappasādena samannāgato hoti – 'suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. | |
| Ayamassa tatiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. | |
| "Puna caparaṃ, sāriputta, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. | |
| Ayamassa catuttho ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. | |
| Imesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. | |
| "Yaṃ kañci, sāriputta, jāneyyātha gihiṃ odātavasanaṃ – imesu pañcasu sikkhāpadesu saṃvutakammantaṃ, imesañca catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ byākareyya – 'khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo"'ti. | |
| "Nirayesu bhayaṃ disvā, pāpāni parivajjaye; | |
| Ariyadhammaṃ samādāya, paṇḍito parivajjaye. | |
| "Na hiṃse pāṇabhūtāni, vijjamāne parakkame; | |
| Musā ca na bhaṇe jānaṃ, adinnaṃ na parāmase. | |
| "Sehi dārehi santuṭṭho, paradārañca ārame [nārame (sī. syā.)] ; | |
| Merayaṃ vāruṇiṃ jantu, na pive cittamohaniṃ. | |
| "Anussareyya sambuddhaṃ, dhammañcānuvitakkaye; | |
| Abyāpajjaṃ [abyāpajjhaṃ (?) abyāpajjhaṃ (ka.)] hitaṃ cittaṃ, devalokāya bhāvaye. | |
| "Upaṭṭhite deyyadhamme, puññatthassa jigīsato [jigiṃsato (sī. syā. kaṃ. pī.)] ; | |
| Santesu paṭhamaṃ dinnā, vipulā hoti dakkhiṇā. | |
| "Santo have pavakkhāmi, sāriputta suṇohi me; | |
| Iti kaṇhāsu setāsu, rohiṇīsu harīsu vā. | |
| "Kammāsāsu sarūpāsu, gosu pārevatāsu vā; | |
| Yāsu kāsuci etāsu, danto jāyati puṅgavo. | |
| "Dhorayho balasampanno, kalyāṇajavanikkamo; | |
| Tameva bhāre yuñjanti, nāssa vaṇṇaṃ parikkhare. | |
| "Evamevaṃ manussesu, yasmiṃ kismiñci jātiye; | |
| Khattiye brāhmaṇe vesse, sudde caṇḍālapukkuse. | |
| "Yāsu kāsuci etāsu, danto jāyati subbato; | |
| Dhammaṭṭho sīlasampanno, saccavādī hirīmano. | |
| "Pahīnajātimaraṇo, brahmacariyassa kevalī; | |
| Pannabhāro visaṃyutto, katakicco anāsavo. | |
| "Pāragū sabbadhammānaṃ, anupādāya nibbuto; | |
| Tasmiñca viraje khette, vipulā hoti dakkhiṇā. | |
| "Bālā ca avijānantā, dummedhā assutāvino; | |
| Bahiddhā dadanti dānāni, na hi sante upāsare. | |
| "Ye ca sante upāsanti, sappaññe dhīrasammate; | |
| Saddhā ca nesaṃ sugate, mūlajātā patiṭṭhitā. | |
| "Devalokañca te yanti, kule vā idha jāyare; | |
| Anupubbena nibbānaṃ, adhigacchanti paṇḍitā"ti. navamaṃ; |