пали | Комментарии |
159.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
|
|
Tena kho pana samayena āyasmā udāyī mahatiyā gihiparisāya parivuto dhammaṃ desento nisinno hoti.
|
|
Addasā kho āyasmā ānando āyasmantaṃ udāyiṃ mahatiyā gihiparisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ.
|
|
Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "āyasmā, bhante, udāyī mahatiyā gihiparisāya parivuto dhammaṃ desetī"ti [desento nisinno"ti (syā.)].
|
|
"Na kho, ānanda, sukaraṃ paresaṃ dhammaṃ desetuṃ.
|
|
Paresaṃ, ānanda, dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo.
|
|
Katame pañca?
|
|
'Anupubbiṃ kathaṃ [ānupubbikathaṃ (sī.), anupubbikathaṃ (syā. pī. ka.)] kathessāmī'ti paresaṃ dhammo desetabbo; 'pariyāyadassāvī kathaṃ kathessāmī'ti paresaṃ dhammo desetabbo; 'anuddayataṃ paṭicca kathaṃ kathessāmī'ti paresaṃ dhammo desetabbo; 'na āmisantaro kathaṃ kathessāmī'ti paresaṃ dhammo desetabbo; 'attānañca parañca anupahacca kathaṃ kathessāmī'ti paresaṃ dhammo desetabbo.
|
|
Na kho, ānanda, sukaraṃ paresaṃ dhammaṃ desetuṃ.
|
|
Paresaṃ, ānanda, dhammaṃ desentena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo"ti.
|
|
Navamaṃ.
|
|