Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.143
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.143 Палийский оригинал

пали Комментарии
143.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.
Tena kho pana samayena pañcamattānaṃ licchavisatānaṃ sārandade cetiye sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – "pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ.
Katamesaṃ pañcannaṃ?
Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ.
Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"nti.
Atha kho te licchavī magge purisaṃ ṭhapesuṃ [pesesuṃ (syā. ka.)] – "yadā tvaṃ [yathā tvaṃ (sī. pī.)], ambho purisa, passeyyāsi bhagavantaṃ, atha amhākaṃ āroceyyāsī"ti.
Addasā kho so puriso bhagavantaṃ dūratova āgacchantaṃ; disvāna yena te licchavī tenupasaṅkami; upasaṅkamitvā te licchavī etadavoca – "ayaṃ so, bhante, bhagavā gacchati arahaṃ sammāsambuddho; yassadāni kālaṃ maññathā"ti.
Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho te licchavī bhagavantaṃ etadavocuṃ –
"Sādhu, bhante, yena sārandadaṃ cetiyaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho bhagavā yena sārandadaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho bhagavā te licchavī etadavoca – "kāya nuttha, licchavī, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā"ti?
"Idha, bhante, amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 'pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ.
Katamesaṃ pañcannaṃ ?
Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ.
Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"'nti.
"Kāmādhimuttānaṃ vata, bho, licchavīnaṃ [kāmādhimuttānaṃ vata vo licchavīnaṃ (sī.), kāmādhimuttānaṃ vata vo licchavī (syā.), kāmādhimuttānaṃva vo licchavī (?)] kāmaṃyeva ārabbha antarākathā udapādi.
Pañcannaṃ, licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ.
Katamesaṃ pañcannaṃ?
Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā [viññātassa (sī. pī.) a. ni. 5.195] dhammānudhammappaṭipanno puggalo dullabho lokasmiṃ, kataññū katavedī puggalo dullabho lokasmiṃ.
Imesaṃ kho, licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"nti.
Tatiyaṃ.
<< Назад 5. Книга пятёрок Далее >>