пали | Комментарии |
143.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
|
|
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.
|
|
Tena kho pana samayena pañcamattānaṃ licchavisatānaṃ sārandade cetiye sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – "pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ.
|
|
Katamesaṃ pañcannaṃ?
|
|
Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ.
|
|
Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"nti.
|
|
Atha kho te licchavī magge purisaṃ ṭhapesuṃ [pesesuṃ (syā. ka.)] – "yadā tvaṃ [yathā tvaṃ (sī. pī.)], ambho purisa, passeyyāsi bhagavantaṃ, atha amhākaṃ āroceyyāsī"ti.
|
|
Addasā kho so puriso bhagavantaṃ dūratova āgacchantaṃ; disvāna yena te licchavī tenupasaṅkami; upasaṅkamitvā te licchavī etadavoca – "ayaṃ so, bhante, bhagavā gacchati arahaṃ sammāsambuddho; yassadāni kālaṃ maññathā"ti.
|
|
Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
|
|
Ekamantaṃ ṭhitā kho te licchavī bhagavantaṃ etadavocuṃ –
|
|
"Sādhu, bhante, yena sārandadaṃ cetiyaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
|
|
Adhivāsesi bhagavā tuṇhībhāvena.
|
|
Atha kho bhagavā yena sārandadaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
|
|
Nisajja kho bhagavā te licchavī etadavoca – "kāya nuttha, licchavī, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā"ti?
|
|
"Idha, bhante, amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 'pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ.
|
|
Katamesaṃ pañcannaṃ ?
|
|
Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ.
|
|
Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"'nti.
|
|
"Kāmādhimuttānaṃ vata, bho, licchavīnaṃ [kāmādhimuttānaṃ vata vo licchavīnaṃ (sī.), kāmādhimuttānaṃ vata vo licchavī (syā.), kāmādhimuttānaṃva vo licchavī (?)] kāmaṃyeva ārabbha antarākathā udapādi.
|
|
Pañcannaṃ, licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ.
|
|
Katamesaṃ pañcannaṃ?
|
|
Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā [viññātassa (sī. pī.) a. ni. 5.195] dhammānudhammappaṭipanno puggalo dullabho lokasmiṃ, kataññū katavedī puggalo dullabho lokasmiṃ.
|
|
Imesaṃ kho, licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi"nti.
|
|
Tatiyaṃ.
|
|