Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 5.120 Палийский оригинал
пали | Комментарии |
120."Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. |
ББ: [As in 5:118, but replace the third and fourth qualities leading to hell and heaven respectively with the following:] Все комментарии (1) |
Katamehi pañcahi? | |
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca [micchāsati ca (syā.)], saddhādeyyaṃ vinipāteti. | |
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. | |
"Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. | |
Katamehi pañcahi? | |
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti. | |
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge"ti. | |
Dasamaṃ. | |
Andhakavindavaggo dutiyo. | |
Tassuddānaṃ – | |
Kulūpako pacchāsamaṇo, samādhiandhakavindaṃ; | |
Maccharī vaṇṇanā issā, diṭṭhivācāya vāyamāti. |