пали | Комментарии |
120."Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
|
|
Katamehi pañcahi?
|
|
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca [micchāsati ca (syā.)], saddhādeyyaṃ vinipāteti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.
|
|
Katamehi pañcahi?
|
|
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge"ti.
|
|
Dasamaṃ.
|
|
Andhakavindavaggo dutiyo.
|
|
Tassuddānaṃ –
|
|
Kulūpako pacchāsamaṇo, samādhiandhakavindaṃ;
|
|
Maccharī vaṇṇanā issā, diṭṭhivācāya vāyamāti.
|
|