Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.120
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.120 Палийский оригинал

пали Комментарии
120."Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
Katamehi pañcahi?
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca [micchāsati ca (syā.)], saddhādeyyaṃ vinipāteti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
"Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.
Katamehi pañcahi?
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge"ti.
Dasamaṃ.
Andhakavindavaggo dutiyo.
Tassuddānaṃ –
Kulūpako pacchāsamaṇo, samādhiandhakavindaṃ;
Maccharī vaṇṇanā issā, diṭṭhivācāya vāyamāti.
<< Назад 5. Книга пятёрок Далее >>