Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.117
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.117 Палийский оригинал

пали Комментарии
117."Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
Katamehi pañcahi?
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṃ [saddhādeyyañca (syā.)] vinipāteti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
"Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.
Katamehi pañcahi?
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anissukinī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge"ti.
Sattamaṃ.
<< Назад 5. Книга пятёрок Далее >>