пали | Комментарии |
117."Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
|
|
Katamehi pañcahi?
|
|
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṃ [saddhādeyyañca (syā.)] vinipāteti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.
|
|
Katamehi pañcahi?
|
|
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anissukinī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge"ti.
|
|
Sattamaṃ.
|
|