пали | Комментарии |
118."Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
|
|
Katamehi pañcahi?
|
|
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchādiṭṭhikā ca hoti, micchāsaṅkappā ca, saddhādeyyaṃ vinipāteti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.
|
|
Katamehi pañcahi?
|
|
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammādiṭṭhikā ca, hoti, sammāsaṅkappā ca, saddhādeyyaṃ na vinipāteti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge"ti.
|
|
Aṭṭhamaṃ.
|
|