пали | Комментарии |
104."Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.
|
|
"Katamehi pañcahi?
|
|
Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito.
|
|
Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyassa [tyāssa (ka.) a. ni. 4.87] manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva upahāraṃ upaharanti, appaṃ amanāpaṃ.
|
|
Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tānissa na bahudeva uppajjanti.
|
|
Appābādho hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.
|
|
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – 'samaṇesu samaṇasukhumālo'ti, mameva taṃ, bhikkhave, sammā [mameva taṃ sammā (?)] vadamāno vadeyya – 'samaṇesu samaṇasukhumālo'ti.
|
|
Ahañhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito.
|
|
Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena ; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva upahāraṃ upaharanti, appaṃ amanāpaṃ.
|
|
Yāni kho pana tāni vedayitāni – pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā – tāni me na bahudeva uppajjanti.
|
|
Appābādhohamasmi, catunnaṃ kho panasmi [catunnaṃ kho pana (sī.), catunnaṃ (syā. pī.)] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī [nikāmalābhī homi (sī. ka.)] akicchalābhī akasiralābhī, āsavānaṃ khayā - pe - sacchikatvā upasampajja viharāmi.
|
|
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – 'samaṇesu samaṇasukhumālo'ti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya – 'samaṇesu samaṇasukhumālo"'ti.
|
|
Catutthaṃ.
|
|