Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.104
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.104 Палийский оригинал

пали Комментарии
104."Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.
"Katamehi pañcahi?
Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito.
Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyassa [tyāssa (ka.) a. ni. 4.87] manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva upahāraṃ upaharanti, appaṃ amanāpaṃ.
Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tānissa na bahudeva uppajjanti.
Appābādho hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – 'samaṇesu samaṇasukhumālo'ti, mameva taṃ, bhikkhave, sammā [mameva taṃ sammā (?)] vadamāno vadeyya – 'samaṇesu samaṇasukhumālo'ti.
Ahañhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito.
Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena ; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva upahāraṃ upaharanti, appaṃ amanāpaṃ.
Yāni kho pana tāni vedayitāni – pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā – tāni me na bahudeva uppajjanti.
Appābādhohamasmi, catunnaṃ kho panasmi [catunnaṃ kho pana (sī.), catunnaṃ (syā. pī.)] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī [nikāmalābhī homi (sī. ka.)] akicchalābhī akasiralābhī, āsavānaṃ khayā - pe - sacchikatvā upasampajja viharāmi.
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – 'samaṇesu samaṇasukhumālo'ti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya – 'samaṇesu samaṇasukhumālo"'ti.
Catutthaṃ.
<< Назад 5. Книга пятёрок Далее >>