пали | Комментарии |
103."Pañcahi, bhikkhave, aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati.
|
|
Katamehi pañcahi?
|
|
Idha, bhikkhave, mahācoro visamanissito ca hoti, gahananissito ca, balavanissito ca, bhogacāgī ca, ekacārī ca.
|
|
"Kathañca, bhikkhave, mahācoro visamanissito hoti?
|
|
Idha, bhikkhave, mahācoro nadīviduggaṃ vā nissito hoti pabbatavisamaṃ vā.
|
|
Evaṃ kho, bhikkhave, mahācoro visamanissito hoti.
|
|
"Kathañca, bhikkhave, mahācoro gahananissito hoti?
|
|
Idha, bhikkhave, mahācoro tiṇagahanaṃ vā nissito hoti rukkhagahanaṃ vā rodhaṃ [gedhaṃ (sī.) a. ni. 3.51] vā mahāvanasaṇḍaṃ vā.
|
|
Evaṃ kho, bhikkhave, mahācoro gahananissito hoti.
|
|
"Kathañca, bhikkhave, mahācoro balavanissito hoti?
|
|
Idha, bhikkhave, mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti.
|
|
Tassa evaṃ hoti – 'sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī'ti.
|
|
Sace naṃ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti.
|
|
Evaṃ kho, bhikkhave, mahācoro balavanissito hoti.
|
|
"Kathañca, bhikkhave, mahācoro bhogacāgī hoti?
|
|
Idha, bhikkhave, mahācoro aḍḍho hoti mahaddhano mahābhogo.
|
|
Tassa evaṃ hoti – 'sace maṃ koci kiñci vakkhati, ito bhogena paṭisantharissāmī'ti.
|
|
Sace naṃ koci kiñci āha, tato bhogena paṭisantharati.
|
|
Evaṃ kho, bhikkhave, mahācoro bhogacāgī hoti.
|
|
"Kathañca, bhikkhave, mahācoro ekacārī hoti?
|
|
Idha, bhikkhave, mahācoro ekakova gahaṇāni [niggahaṇāni (sī. syā. kaṃ. pī.)] kattā hoti.
|
|
Taṃ kissa hetu?
|
|
'Mā me guyhamantā bahiddhā sambhedaṃ agamaṃsū'ti.
|
|
Evaṃ kho, bhikkhave, mahācoro ekacārī hoti.
|
|
"Imehi kho, bhikkhave, pañcahaṅgehi samannāgato mahācoro sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati.
|
|
"Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.
|
|
Katamehi pañcahi?
|
|
Idha, bhikkhave, pāpabhikkhu visamanissito ca hoti, gahananissito ca, balavanissito ca, bhogacāgī ca, ekacārī ca.
|
|
"Kathañca, bhikkhave, pāpabhikkhu visamanissito hoti?
|
|
Idha, bhikkhave, pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti.
|
|
Evaṃ kho, bhikkhave, pāpabhikkhu visamanissito hoti.
|
|
"Kathañca, bhikkhave, pāpabhikkhu gahananissito hoti?
|
|
Idha, bhikkhave, pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato.
|
|
Evaṃ kho, bhikkhave, pāpabhikkhu gahananissito hoti.
|
|
"Kathañca, bhikkhave, pāpabhikkhu balavanissito hoti?
|
|
Idha, bhikkhave, pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti.
|
|
Tassa evaṃ hoti – 'sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī'ti.
|
|
Sace naṃ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti.
|
|
Evaṃ kho, bhikkhave, pāpabhikkhu balavanissito hoti.
|
|
"Kathañca, bhikkhave, pāpabhikkhu bhogacāgī hoti?
|
|
Idha, bhikkhave, pāpabhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ.
|
|
Tassa evaṃ hoti – 'sace maṃ koci kiñci vakkhati, ito lābhena paṭisantharissāmī'ti.
|
|
Sace naṃ koci kiñci āha, tato lābhena paṭisantharati.
|
|
Evaṃ kho, bhikkhave, pāpabhikkhu bhogacāgī hoti.
|
|
"Kathañca, bhikkhave, pāpabhikkhu ekacārī hoti?
|
|
Idha, bhikkhave, pāpabhikkhu ekakova paccantimesu janapadesu nivāsaṃ kappeti.
|
|
So tattha kulāni upasaṅkamanto lābhaṃ labhati.
|
|
Evaṃ kho, bhikkhave, pāpabhikkhu ekacārī hoti.
|
|
"Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatī"ti.
|
|
Tatiyaṃ.
|
|