пали | Комментарии |
100.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. [cūḷava. 333, 341] Tena kho pana samayena kakudho nāma koliyaputto [koḷīyaputto (sī. syā. ka.)] āyasmato mahāmoggallānassa upaṭṭhāko adhunākālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno.
|
|
Tassa evarūpo attabhāvapaṭilābho hoti – seyyathāpi nāma dve vā tīṇi vā māgadhakāni [māgadhikāni (sī. pī. ka.)] gāmakkhettāni.
|
|
So tena attabhāvapaṭilābhena neva attānaṃ [nevattānaṃ byābādheti (sī.)] no paraṃ byābādheti.
|
|
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
|
Ekamantaṃ ṭhito kho kakudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca – "devadattassa, bhante, evarūpaṃ icchāgataṃ uppajji – 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti.
|
|
Sahacittuppādā ca, bhante, devadatto tassā iddhiyā parihīno"ti.
|
|
Idamavoca kakudho devaputto.
|
|
Idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
|
|
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca –
|
|
"Kakudho nāma, bhante, koliyaputto mamaṃ upaṭṭhāko adhunākālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno hoti.
|
|
Tassa evarūpo attabhāvapaṭilābho – seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni.
|
|
So tena attabhāvapaṭilābhena neva attānaṃ no paraṃ byābādheti.
|
|
Atha kho, bhante, kakudho devaputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
|
Ekamantaṃ ṭhito kho, bhante, kakudho devaputto maṃ etadavoca – 'devadattassa, bhante, evarūpaṃ icchāgataṃ uppajji – ahaṃ bhikkhusaṅghaṃ pariharissāmīti.
|
|
Sahacittuppādā ca, bhante, devadatto tassā iddhiyā parihīno'ti.
|
|
Idamavoca, bhante, kakudho devaputto.
|
|
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī"ti.
|
|
"Kiṃ pana te, moggallāna, kakudho devaputto cetasā ceto paricca vidito – 'yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tatheva hoti, no aññathā"'ti?
|
|
"Cetasā ceto paricca vidito me, bhante, kakudho devaputto – 'yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tatheva hoti, no aññathā"'ti.
|
|
"Rakkhassetaṃ, moggallāna, vācaṃ! (Rakkhassetaṃ, moggallāna, vācaṃ) [( ) sī. syā. kaṃ. pī. potthakesu natthi cūḷava. 333 pana sabbatthapi dissatiyeva] !
|
|
Idāni so moghapuriso attanāva attānaṃ pātukarissati.
|
|
"Pañcime, moggallāna, satthāro santo saṃvijjamānā lokasmiṃ.
|
|
Katame pañca?
|
|
Idha, moggallāna, ekacco satthā aparisuddhasīlo samāno 'parisuddhasīlomhī'ti paṭijānāti 'parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Tamenaṃ sāvakā evaṃ jānanti – 'ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhī'ti paṭijānāti 'parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ.
|
|
Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ [kathaṃ nu taṃ (sī.), kathaṃ nu (syā. kaṃ. pī. ka.), kathaṃ taṃ (katthaci)] mayaṃ tena samudācareyyāma – 'sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī'ti.
|
|
Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā sīlato rakkhanti; evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsīsati [paccāsiṃsati (sī. syā. kaṃ. pī.)].
|
|
"Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhājīvo samāno 'parisuddhājīvomhī'ti paṭijānāti 'parisuddho me ājīvo pariyodāto asaṃkiliṭṭho'ti.
|
|
Tamenaṃ sāvakā evaṃ jānanti – 'ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhī'ti paṭijānāti 'parisuddho me ājīvo pariyodāto asaṃkiliṭṭho'ti.
|
|
Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ.
|
|
Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 'sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī'ti.
|
|
Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ājīvato rakkhanti; evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsīsati.
|
|
"Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhadhammadesano samāno 'parisuddhadhammadesanomhī'ti paṭijānāti 'parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā'ti.
|
|
Tamenaṃ sāvakā evaṃ jānanti – 'ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhī'ti paṭijānāti 'parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā'ti.
|
|
Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ.
|
|
Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 'sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī'ti.
|
|
Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā dhammadesanato rakkhanti ; evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsīsati.
|
|
"Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno 'parisuddhaveyyākaraṇomhī'ti paṭijānāti 'parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Tamenaṃ sāvakā evaṃ jānanti – 'ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhī'ti paṭijānāti 'parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ.
|
|
Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 'sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī'ti.
|
|
Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā veyyākaraṇato rakkhanti; evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsīsati.
|
|
"Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno 'parisuddhañāṇadassanomhī'ti paṭijānāti 'parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Tamenaṃ sāvakā evaṃ jānanti – 'ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhī'ti paṭijānāti 'parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ.
|
|
Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 'sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī'ti.
|
|
Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ñāṇadassanato rakkhanti; evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsīsati.
|
|
Ime kho, moggallāna, pañca satthāro santo saṃvijjamānā lokasmiṃ.
|
|
"Ahaṃ kho pana, moggallāna, parisuddhasīlo samāno 'parisuddhasīlomhī'ti paṭijānāmi 'parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Na ca maṃ sāvakā sīlato rakkhanti, na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsīsāmi.
|
|
Parisuddhājīvo samāno 'parisuddhājīvomhī'ti paṭijānāmi 'parisuddho me ājīvo pariyodāto asaṃkiliṭṭho'ti.
|
|
Na ca maṃ sāvakā ājīvato rakkhanti, na cāhaṃ sāvakehi ājīvato rakkhaṃ paccāsīsāmi.
|
|
Parisuddhadhammadesano samāno 'parisuddhadhammadesanomhī'ti paṭijānāmi 'parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā'ti.
|
|
Na ca maṃ sāvakā dhammadesanato rakkhanti, na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsīsāmi.
|
|
Parisuddhaveyyākaraṇo samāno 'parisuddhaveyyākaraṇomhī'ti paṭijānāmi 'parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Na ca maṃ sāvakā veyyākaraṇato rakkhanti, na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsīsāmi.
|
|
Parisuddhañāṇadassano samāno 'parisuddhañāṇadassanomhī'ti paṭijānāmi 'parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha'nti.
|
|
Na ca maṃ sāvakā ñāṇadassanato rakkhanti, na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsīsāmī"ti.
|
|
Dasamaṃ.
|
|
Kakudhavaggo pañcamo.
|
|
Tassuddānaṃ –
|
|
Dve sampadā byākaraṇaṃ, phāsu akuppapañcamaṃ;
|
|
Sutaṃ kathā āraññako, sīho ca kakudho dasāti.
|
|
Dutiyapaṇṇāsakaṃ samattaṃ.
|
|