Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.99
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.99 Палийский оригинал

пали Комментарии
99."Sīho, bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati; āsayā nikkhamitvā vijambhati; vijambhitvā samantā catuddisaṃ [catuddisā (syā. kaṃ. pī. ka.) a. ni. 4.33; saṃ. ni. 3.78 passitabbaṃ] anuviloketi; samantā catuddisaṃ [catuddisā (syā. kaṃ. pī. ka.) a. ni. 4.33; saṃ. ni. 3.78 passitabbaṃ] anuviloketvā tikkhattuṃ sīhanādaṃ nadati; tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.
So hatthissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; mahiṃsassa [mahisassa (sī. syā. kaṃ. pī.)] cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; gavassa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; dīpissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; khuddakānañcepi pāṇānaṃ pahāraṃ deti antamaso sasabiḷārānampi [sasabiḷārānaṃ (ka.)], sakkaccaññeva pahāraṃ deti, no asakkaccaṃ.
Taṃ kissa hetu?
'Mā me yoggapatho nassā'ti.
"Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa.
Yaṃ kho, bhikkhave, tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmiṃ.
Bhikkhūnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; bhikkhunīnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsakānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsikānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; puthujjanānañcepi, bhikkhave, tathāgato dhammaṃ deseti antamaso annabhāranesādānampi [annabhāranesādānaṃ (ka.)], sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ.
Taṃ kissa hetu?
Dhammagaru, bhikkhave, tathāgato dhammagāravo"ti.
Navamaṃ.
<< Назад 5. Книга пятёрок Далее >>