пали | Комментарии |
99."Sīho, bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati; āsayā nikkhamitvā vijambhati; vijambhitvā samantā catuddisaṃ [catuddisā (syā. kaṃ. pī. ka.) a. ni. 4.33; saṃ. ni. 3.78 passitabbaṃ] anuviloketi; samantā catuddisaṃ [catuddisā (syā. kaṃ. pī. ka.) a. ni. 4.33; saṃ. ni. 3.78 passitabbaṃ] anuviloketvā tikkhattuṃ sīhanādaṃ nadati; tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.
|
|
So hatthissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; mahiṃsassa [mahisassa (sī. syā. kaṃ. pī.)] cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; gavassa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; dīpissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; khuddakānañcepi pāṇānaṃ pahāraṃ deti antamaso sasabiḷārānampi [sasabiḷārānaṃ (ka.)], sakkaccaññeva pahāraṃ deti, no asakkaccaṃ.
|
|
Taṃ kissa hetu?
|
|
'Mā me yoggapatho nassā'ti.
|
|
"Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa.
|
|
Yaṃ kho, bhikkhave, tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmiṃ.
|
|
Bhikkhūnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; bhikkhunīnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsakānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsikānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; puthujjanānañcepi, bhikkhave, tathāgato dhammaṃ deseti antamaso annabhāranesādānampi [annabhāranesādānaṃ (ka.)], sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ.
|
|
Taṃ kissa hetu?
|
|
Dhammagaru, bhikkhave, tathāgato dhammagāravo"ti.
|
|
Navamaṃ.
|
|