пали | Комментарии |
54."Pañcime, bhikkhave, asamayā padhānāya.
|
|
Katame pañca?
|
|
Idha, bhikkhave, bhikkhu jiṇṇo hoti jarāyābhibhūto.
|
|
Ayaṃ, bhikkhave, paṭhamo asamayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, bhikkhu byādhito hoti byādhinābhibhūto.
|
|
Ayaṃ, bhikkhave, dutiyo asamayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, na sukaraṃ uñchena paggahena yāpetuṃ.
|
|
Ayaṃ, bhikkhave, tatiyo asamayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, bhayaṃ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti.
|
|
Ayaṃ, bhikkhave, catuttho asamayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, saṅgho bhinno hoti.
|
|
Saṅghe kho pana, bhikkhave, bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajā ca honti.
|
|
Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti.
|
|
Ayaṃ, bhikkhave, pañcamo asamayo padhānāya.
|
|
Ime kho, bhikkhave, pañca asamayā padhānāyāti.
|
|
"Pañcime, bhikkhave, samayā padhānāya.
|
|
Katame pañca?
|
|
Idha, bhikkhave, bhikkhu daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā.
|
|
Ayaṃ, bhikkhave, paṭhamo samayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, bhikkhu appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
|
|
Ayaṃ, bhikkhave, dutiyo samayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, subhikkhaṃ hoti susassaṃ sulabhapiṇḍaṃ, sukaraṃ uñchena paggahena yāpetuṃ.
|
|
Ayaṃ, bhikkhave, tatiyo samayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti.
|
|
Ayaṃ, bhikkhave, catuttho samayo padhānāya.
|
|
"Puna caparaṃ, bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati.
|
|
Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ akkosā honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajā honti.
|
|
Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo [bhīyyobhāvāya (ka.)] hoti.
|
|
Ayaṃ, bhikkhave, pañcamo samayo padhānāya.
|
|
Ime kho, bhikkhave, pañca samayā padhānāyā"ti.
|
|
Catutthaṃ.
|
|