Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.54
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.54 Палийский оригинал

пали Комментарии
54."Pañcime, bhikkhave, asamayā padhānāya.
Katame pañca?
Idha, bhikkhave, bhikkhu jiṇṇo hoti jarāyābhibhūto.
Ayaṃ, bhikkhave, paṭhamo asamayo padhānāya.
"Puna caparaṃ, bhikkhave, bhikkhu byādhito hoti byādhinābhibhūto.
Ayaṃ, bhikkhave, dutiyo asamayo padhānāya.
"Puna caparaṃ, bhikkhave, dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, na sukaraṃ uñchena paggahena yāpetuṃ.
Ayaṃ, bhikkhave, tatiyo asamayo padhānāya.
"Puna caparaṃ, bhikkhave, bhayaṃ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti.
Ayaṃ, bhikkhave, catuttho asamayo padhānāya.
"Puna caparaṃ, bhikkhave, saṅgho bhinno hoti.
Saṅghe kho pana, bhikkhave, bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajā ca honti.
Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti.
Ayaṃ, bhikkhave, pañcamo asamayo padhānāya.
Ime kho, bhikkhave, pañca asamayā padhānāyāti.
"Pañcime, bhikkhave, samayā padhānāya.
Katame pañca?
Idha, bhikkhave, bhikkhu daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā.
Ayaṃ, bhikkhave, paṭhamo samayo padhānāya.
"Puna caparaṃ, bhikkhave, bhikkhu appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
Ayaṃ, bhikkhave, dutiyo samayo padhānāya.
"Puna caparaṃ, bhikkhave, subhikkhaṃ hoti susassaṃ sulabhapiṇḍaṃ, sukaraṃ uñchena paggahena yāpetuṃ.
Ayaṃ, bhikkhave, tatiyo samayo padhānāya.
"Puna caparaṃ, bhikkhave, manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti.
Ayaṃ, bhikkhave, catuttho samayo padhānāya.
"Puna caparaṃ, bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati.
Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ akkosā honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajā honti.
Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo [bhīyyobhāvāya (ka.)] hoti.
Ayaṃ, bhikkhave, pañcamo samayo padhānāya.
Ime kho, bhikkhave, pañca samayā padhānāyā"ti.
Catutthaṃ.
<< Назад 5. Книга пятёрок Далее >>