Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 5.49 Палийский оригинал
пали | Комментарии |
49.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | |
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. | |
(Tena kho pana samayena mallikā devī kālaṅkatā hoti.) [( ) natthi (sī.)] Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake āroceti – "mallikā devī, deva [deva devī (syā. kaṃ. pī.)], kālaṅkatā"ti. | |
Evaṃ vutte rājā pasenadi kosalo dukkhī dummano pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. | |
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dukkhiṃ dummanaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – "pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. |
[The rest of this sutta is identical with 5:48, including the verses.] Все комментарии (1) |
Katamāni pañca? | |
'Jarādhammaṃ mā jīrī'ti alabbhanīyaṃ ṭhānaṃ - pe - na socanāya paridevanāya - pe - kammaṃ daḷhaṃ kinti karomi dānī"ti. | |
Navamaṃ. |