| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 5.50 Палийский оригинал
| пали | Комментарии |
| 50.Ekaṃ samayaṃ āyasmā nārado pāṭaliputte viharati kukkuṭārāme. | |
| Tena kho pana samayena muṇḍassa rañño bhaddā devī kālaṅkatā hoti piyā manāpā. | |
| So bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati [nahāyati (sī. syā. kaṃ. pī.)] na vilimpati na bhattaṃ bhuñjati na kammantaṃ payojeti – rattindivaṃ [rattidivaṃ (ka.)] bhaddāya deviyā sarīre ajjhomucchito. | |
| Atha kho muṇḍo rājā piyakaṃ kosārakkhaṃ [sokārakkhaṃ (syā.)] āmantesi – "tena hi, samma piyaka, bhaddāya deviyā sarīraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjatha, yathā mayaṃ bhaddāya deviyā sarīraṃ cirataraṃ passeyyāmā"ti. | |
| "Evaṃ, devā"ti kho piyako kosārakkho muṇḍassa rañño paṭissutvā bhaddāya deviyā sarīraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujji. | |
| Atha kho piyakassa kosārakkhassa etadahosi – "imassa kho muṇḍassa rañño bhaddā devī kālaṅkatā piyā manāpā. | |
| So bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati na vilimpati na bhattaṃ bhuñjati na kammantaṃ payojeti – rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. | |
| Kaṃ [kiṃ (ka.)] nu kho muṇḍo rājā samaṇaṃ vā brāhmaṇaṃ vā payirupāseyya, yassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti! | |
| Atha kho piyakassa kosārakkhassa etadahosi – "ayaṃ kho āyasmā nārado pāṭaliputte viharati kukkuṭārāme. | |
| Taṃ kho panāyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'paṇḍito viyatto [vyatto (sī. pī.), byatto (syā. kaṃ., dī. ni. 2.407)] medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva [buddho ceva (ka.)] arahā ca' [arahā cā'ti (?)]. | |
| Yaṃnūna muṇḍo rājā āyasmantaṃ nāradaṃ payirupāseyya, appeva nāma muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti. | |
| Atha kho piyako kosārakkho yena muṇḍo rājā tenupasaṅkami; upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca – "ayaṃ kho, deva, āyasmā nārado pāṭaliputte viharati kukkuṭārāme. | |
| Taṃ kho panāyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca' [arahā cā'ti (?)]. | |
| Yadi pana devo āyasmantaṃ nāradaṃ payirupāseyya, appeva nāma devo āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti. | |
| "Tena hi, samma piyaka, āyasmantaṃ nāradaṃ paṭivedehi. | |
| Kathañhi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ pubbe appaṭisaṃvidito upasaṅkamitabbaṃ maññeyyā"ti ! | |
| "Evaṃ, devā"ti kho piyako kosārakkho muṇḍassa rañño paṭissutvā yenāyasmā nārado tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinno kho piyako kosārakkho āyasmantaṃ nāradaṃ etadavoca – | |
| "Imassa, bhante, muṇḍassa rañño bhaddā devī kālaṅkatā piyā manāpā. | |
| So bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati na vilimpati na bhattaṃ bhuñjati na kammantaṃ payojeti – rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. | |
| Sādhu, bhante, āyasmā nārado muṇḍassa rañño tathā dhammaṃ desetu yathā muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti. | |
| "Yassadāni, piyaka, muṇḍo rājā kālaṃ maññatī"ti. | |
| Atha kho piyako kosārakkho uṭṭhāyāsanā āyasmantaṃ nāradaṃ abhivādetvā padakkhiṇaṃ katvā yena muṇḍo rājā tenupasaṅkami; upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca – "katāvakāso kho, deva, āyasmatā nāradena. | |
| Yassadāni devo kālaṃ maññatī"ti. | |
| "Tena hi, samma piyaka, bhadrāni bhadrāni yānāni yojāpehī"ti. | |
| "Evaṃ, devā"ti kho piyako kosārakkho muṇḍassa rañño paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā muṇḍaṃ rājānaṃ etadavoca – "yuttāni kho te, deva, bhadrāni bhadrāni yānāni. | |
| Yassadāni devo kālaṃ maññatī"ti. | |
| Atha kho muṇḍo rājā bhadraṃ yānaṃ [bhadraṃ bhadraṃ yānaṃ (syā. kaṃ. ka.), bhaddaṃ yānaṃ (pī.)] abhiruhitvā bhadrehi bhadrehi yānehi yena kukkuṭārāmo tena pāyāsi mahaccā [mahacca (bahūsu)] rājānubhāvena āyasmantaṃ nāradaṃ dassanāya. | |
| Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattikova ārāmaṃ pāvisi. | |
| Atha kho muṇḍo rājā yena āyasmā nārado tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinnaṃ kho muṇḍaṃ rājānaṃ āyasmā nārado etadavoca – | |
| "Pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. | |
| Katamāni pañca? | |
| 'Jarādhammaṃ mā jīrī'ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. | |
| 'Byādhidhammaṃ mā byādhīyī'ti - pe - 'maraṇadhammaṃ mā mīyī'ti… 'khayadhammaṃ mā khīyī'ti… 'nassanadhammaṃ mā nassī'ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. |
[The sequel is identical to 5:48, including the verses.] [61–62] Все комментарии (1) |
| "Assutavato, mahārāja, puthujjanassa jarādhammaṃ jīrati. | |
| So jarādhamme jiṇṇe na iti paṭisañcikkhati – 'na kho mayhevekassa jarādhammaṃ jīrati, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ jarādhammaṃ jīrati. | |
| Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ, amittāpi attamanā assu, mittāpi dummanā assū'ti. | |
| So jarādhamme jiṇṇe socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. | |
| Ayaṃ vuccati, mahārāja – 'assutavā puthujjano viddho savisena sokasallena attānaṃyeva paritāpeti"'. | |
| "Puna caparaṃ, mahārāja, assutavato puthujjanassa byādhidhammaṃ byādhīyati - pe - maraṇadhammaṃ mīyati… khayadhammaṃ khīyati… nassanadhammaṃ nassati. | |
| So nassanadhamme naṭṭhe na iti paṭisañcikkhati – 'na kho mayhevekassa nassanadhammaṃ nassati, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ nassanadhammaṃ nassati. | |
| Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ kilameyyaṃ parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ, amittāpi attamanā assu, mittāpi dummanā assū'ti. | |
| So nassanadhamme naṭṭhe socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. | |
| Ayaṃ vuccati, mahārāja – 'assutavā puthujjano viddho savisena sokasallena attānaṃyeva paritāpeti"'. | |
| "Sutavato ca kho, mahārāja, ariyasāvakassa jarādhammaṃ jīrati. | |
| So jarādhamme jiṇṇe iti paṭisañcikkhati – 'na kho mayhevekassa jarādhammaṃ jīrati, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ jarādhammaṃ jīrati. | |
| Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ, amittāpi attamanā assu, mittāpi dummanā assū'ti. | |
| So jarādhamme jiṇṇe na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. | |
| Ayaṃ vuccati, mahārāja – 'sutavā ariyasāvako abbuhi savisaṃ sokasallaṃ, yena viddho assutavā puthujjano attānaṃyeva paritāpeti. | |
| Asoko visallo ariyasāvako attānaṃyeva parinibbāpeti"'. | |
| "Puna caparaṃ, mahārāja, sutavato ariyasāvakassa byādhidhammaṃ byādhīyati - pe - maraṇadhammaṃ mīyati… khayadhammaṃ khīyati… nassanadhammaṃ nassati. | |
| So nassanadhamme naṭṭhe iti paṭisañcikkhati – 'na kho mayhevekassa nassanadhammaṃ nassati, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ nassanadhammaṃ nassati. | |
| Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ kilameyyaṃ parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ, amittāpi attamanā assu, mittāpi dummanā assū'ti. | |
| So nassanadhamme naṭṭhe na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. | |
| Ayaṃ vuccati, mahārāja – 'sutavā ariyasāvako abbuhi savisaṃ sokasallaṃ, yena viddho assutavā puthujjano attānaṃyeva paritāpeti. | |
| Asoko visallo ariyasāvako attānaṃyeva parinibbāpeti "'. | |
| "Imāni kho, mahārāja, pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti. | |
| "Na socanāya paridevanāya, | |
| Atthodha labbhā api appakopi; | |
| Socantamenaṃ dukhitaṃ viditvā, | |
| Paccatthikā attamanā bhavanti. | |
| "Yato ca kho paṇḍito āpadāsu, | |
| Na vedhatī atthavinicchayaññū; | |
| Paccatthikāssa dukhitā bhavanti, | |
| Disvā mukhaṃ avikāraṃ purāṇaṃ. | |
| "Jappena mantena subhāsitena, | |
| Anuppadānena paveṇiyā vā; | |
| Yathā yathā yattha labhetha atthaṃ, | |
| Tathā tathā tattha parakkameyya. | |
| "Sace pajāneyya alabbhaneyyo, | |
| Mayāva aññena vā esa attho; | |
| Asocamāno adhivāsayeyya, | |
| Kammaṃ daḷhaṃ kinti karomi dānī"ti [jā. 1 jātakepi]. | |
| Evaṃ vutte muṇḍo rājā āyasmantaṃ nāradaṃ etadavoca – "ko nāmo [ko nu kho (sī. pī.)] ayaṃ, bhante, dhammapariyāyo"ti? | |
| "Sokasallaharaṇo nāma ayaṃ, mahārāja, dhammapariyāyo"ti. | |
| "Taggha, bhante, sokasallaharaṇo [taggha bhante sokasallaharaṇo, taggha bhante sokasallaharaṇo (sī. syā. kaṃ. pī.)] ! | |
| Imañhi me, bhante, dhammapariyāyaṃ sutvā sokasallaṃ pahīna"nti. | |
| Atha kho muṇḍo rājā piyakaṃ kosārakkhaṃ āmantesi – "tena hi, samma piyaka, bhaddāya deviyā sarīraṃ jhāpetha; thūpañcassā karotha. | |
| Ajjatagge dāni mayaṃ nhāyissāma ceva vilimpissāma bhattañca bhuñjissāma kammante ca payojessāmā"ti. | |
| Dasamaṃ. | |
| Muṇḍarājavaggo pañcamo. | |
| Tassuddānaṃ – | |
| Ādiyo sappuriso iṭṭhā, manāpadāyībhisandaṃ; | |
| Sampadā ca dhanaṃ ṭhānaṃ, kosalo nāradena cāti. | |
| Paṭhamapaṇṇāsakaṃ samattaṃ. |