Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.40
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.40 Палийский оригинал

пали Комментарии
40."Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti.
Katamāhi pañcahi?
Sākhāpattapalāsena vaḍḍhanti; tacena vaḍḍhanti; papaṭikāya vaḍḍhanti; pheggunā vaḍḍhanti; sārena vaḍḍhanti.
Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti.
Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati.
Katamāhi pañcahi?
Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati.
Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī"ti.
"Yathā hi pabbato selo, araññasmiṃ brahāvane;
Taṃ rukkhā upanissāya, vaḍḍhante te vanappatī.
"Tatheva sīlasampannaṃ, saddhaṃ kulaputtaṃ imaṃ [kulapatiṃ idha (sī.), kulaputtaṃ idha (syā.)] ;
Upanissāya vaḍḍhanti, puttadārā ca bandhavā;
Amaccā ñātisaṅghā ca, ye cassa anujīvino.
"Tyassa sīlavato sīlaṃ, cāgaṃ sucaritāni ca;
Passamānānukubbanti, ye bhavanti vicakkhaṇā.
"Imaṃ dhammaṃ caritvāna, maggaṃ [saggaṃ (syā. ka.)] sugatigāminaṃ;
Nandino devalokasmiṃ, modanti kāmakāmino"ti. dasamaṃ;
Sumanavaggo catuttho.
Tassuddānaṃ –
Sumanā cundī uggaho, sīho dānānisaṃsako;
Kālabhojanasaddhā ca, puttasālehi te dasāti.
<< Назад 5. Книга пятёрок Далее >>